Sri Kalabhairava Kakara Ashtottara Shatanama Stotram – श्री कालभैरव ककार अष्टोत्तरशतनाम स्तोत्रम्


अस्य श्रीशाक्तानन्दपीयूषस्य नाम श्रीकालभैरवाष्टोत्तरशतनाम स्तोत्र महामन्त्रस्य श्री आनन्दभैरव ऋषिः अनुष्टुप् छन्दः श्री कालभैरवो देवता ह्रीं बीजं ह्सौः शक्तिः क्ष्फ्रौं कीलकं श्रीकालभैरवप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ऋष्यादिन्यासाः –
श्रीआनन्दभैरव ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमो मुखे ।
श्रीकालभैरव देवतायै नमो हृदये ।
ह्रीं बीजाय नमो गुह्ये ।
ह्सौः शक्तये नमः पादयोः ।
क्ष्फ्रौं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गे ॥

करन्यासाः –
क्ष्फ्रां अङ्गुष्ठाभ्यां नमः ।
क्ष्फ्रीं तर्जनीभ्यां नमः ।
क्ष्फ्रूं मध्यमाभ्यां नमः ।
क्ष्फ्रैं अनामिकाभ्यां नमः ।
क्ष्फ्रौं कनिष्ठिकाभ्यां नमः ।
क्ष्फ्रः करतलकरपृष्ठाभ्यां नमः ॥

हृदयादिन्यासाः –
क्ष्फ्रां हृदयाय नमः ।
क्ष्फ्रीं शिरसे स्वाहा ।
क्ष्फ्रूं शिखायै वषट् ।
क्ष्फ्रैं कवचाय हुम् ।
क्ष्फ्रौं नेत्रत्रयाय वौषट् ।
क्ष्फ्रः अस्त्राय फट् ॥

ध्यानम् –
श्वस्थं त्रीक्षणशोभितं श्रितजनोद्धारं कृपासागरं
आम्नायास्यकरोटिखर्पकरं दण्डं धरन्तं सदा ।
श्रीकाशीपुरनायकं सकलमन्त्रर्षीश्वरं मोक्षदं
ध्यायेत्तं हृदि कालभैरवगुरुं कान्तासमेतं परम् ॥

स्तोत्रम् –
कालभैरवदेवः कालकालः कालदण्डधृक् ।
कालात्मा काममन्त्रात्मा काशिकापुरनायकः ॥ १ ॥

करुणावारिधिः कान्तामिलितः कालिकातनुः ।
कालजः कुक्कुरारूढः कपाली कालनेमिहा ॥ २ ॥

कालकण्ठः कटाक्षानुगृहीताखिलसेवकः ।
कपालखर्परोत्कृष्टभिक्षापात्रधरः कविः ॥ ३ ॥

कल्पान्तदहनाकारः कलानिधिकलाधरः ।
कपालमालिकाभूषः कालीकुलवरप्रदः ॥ ४ ॥

कालीकलावतीदीक्षासंस्कारोपासनप्रियः ।
कालिकादक्षपार्श्वस्थः कालीविद्यास्वरूपवान् ॥ ५ ॥

कालीकूर्चसमायुक्तभुवनाकूटभासुरः ।
कालीध्यानजपासक्तहृदगारनिवासकः ॥ ६ ॥

कालिकावरिवस्यादिप्रदानकल्पपादपः ।
काल्युग्रावासवब्राह्मीप्रमुखाचार्यनायकः ॥ ७ ॥

कङ्कालमालिकाधारी कमनीयजटाधरः ।
कोणरेखाष्टपत्रस्थप्रदेशबिन्दुपीठगः ॥ ८ ॥

कदलीकरवीरार्ककञ्जहोमार्चनप्रियः ।
कूर्मपीठादिशक्तीशः कलाकाष्ठादिपालकः ॥ ९ ॥

कटप्रूः कामसञ्चारी कामारिः कामरूपवान् ।
कण्ठादिसर्वचक्रस्थः क्रियादिकोटिदीपकः ॥ १० ॥

कर्णहीनोपवीताभः कनकाचलदेहवान् ।
कन्दराकारदहराकाशभासुरमूर्तिमान् ॥ ११ ॥

कपालमोचनानन्दः कालराजः क्रियाप्रदः ।
करणाधिपतिः कर्मकारकः कर्तृनायकः ॥ १२ ॥

कण्ठाद्यखिलदेशाहिभूषणाढ्यः कलात्मकः ।
कर्मकाण्डाधिपः किल्बिषमोची कामकोष्ठकः ॥ १३ ॥

कलकण्ठारवानन्दी कर्मश्रद्धवरप्रदः ।
कुणपाकीर्णकान्तारसञ्चारी कौमुदीस्मितः ॥ १४ ॥

किङ्किणीमञ्जुनिक्वाणकटीसूत्रविराजितः ।
कल्याणकृत्कलिध्वंसी कर्मसाक्षी कृतज्ञपः ॥ १५ ॥

करालदंष्ट्रः कन्दर्पदर्पघ्नः कामभेदनः ।
कालागुरुविलिप्ताङ्गः कातरार्ताभयप्रदः ॥ १६ ॥

कलन्दिकाप्रदः कालीभक्तलोकवरप्रदः ।
कामिनीकाञ्चनाबद्धमोचकः कमलेक्षणः ॥ १७ ॥

कादम्बरीरसास्वादलोलुपः काङ्क्षितार्थदः ।
कबन्धनावः कामाख्याकाञ्च्यादिक्षेत्रपालकः ॥ १८ ॥

कैवल्यप्रदमन्दारः कोटिसूर्यसमप्रभः ।
क्रियेच्छाज्ञानशक्तिप्रदीपकानललोचनः ॥ १९ ॥

काम्यादिकर्मसर्वस्वफलदः कर्मपोषकः ।
कार्यकारणनिर्माता कारागृहविमोचकः ॥ २० ॥

कालपर्यायमूलस्थः कार्यसिद्धिप्रदायकः ।
कालानुरूपकर्माङ्गमोषणभ्रान्तिनाशनः ॥ २१ ॥

कालचक्रप्रभेदी कालिम्मन्ययोगिनीप्रियः ।
काहलादिमहावाद्यतालतांडवलालसः ॥ २२ ॥

कुलकुण्डलिनीशाक्तयोगसिद्धिप्रदायकः ।
कालरात्रिमहारात्रिशिवारात्र्यादिकारकः ॥ २३ ॥

कोलाहलध्वनिः कोपी कौलमार्गप्रवर्तकः ।
कर्मकौशल्यसन्तोषी केलिभाषणलालसः ॥ २४ ॥

कृत्स्नप्रवृत्तिविश्वाण्डपञ्चकृत्यविधायकः ।
कालनाथपरः कारः कालधर्मप्रवर्तकः ॥ २५ ॥

कुलाचार्यः कुलाचाररतः कुह्वष्टमीप्रियः ।
कर्मबन्धाखिलच्छेदी कोष्ठस्थभैरवाग्रणीः ॥ २६ ॥

कठोरौजस्यभीष्माज्ञापालकिङ्करसेवितः ।
कालरुद्रः कालवेलाहोरांशमूर्तिमान् करः ॥ २७ ॥

इत्युक्तं गुरुनाथस्य नाम्नामष्टोत्तरं शतम् ।
श्रीकालभैरवस्येदं रहस्यमतिपावनम् ॥ २८ ॥

श्रीशाक्तानन्दपीयुषं मोक्षसाधनमुत्तमम् ।
विद्यासर्वस्वसाराढ्यं योगिनीहृदयङ्गमम् ॥ २९ ॥

पुण्यं सुदुर्लभं गोप्यं शमथप्रदमौषधम् ।
ककारमातृकाबृंहं गुर्वनुग्रहसिद्धिदम् ॥ ३० ॥

यो जपेत्परया भक्त्या प्रेमध्यानपरः सदा ।
गुरुप्रसादाल्लभते वरं सर्वमभीप्सितम् ॥ ३१ ॥

इति श्री कालभैरव ककार अष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed