Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री विपरीत प्रत्यङ्गिरा मन्त्रस्य भैरव ऋषिः अनुष्टुप् छन्दः श्री विपरीत प्रत्यङ्गिरा देवता ममाभीष्ट सिद्ध्यर्थे जपे विनियोगः ॥
ऋष्यादि न्यासः –
भैरव ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
श्री विपरीत प्रत्यङ्गिरा देवतायै नमः हृदि ।
ममाभीष्ट सिद्ध्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।
करन्यासः –
ओं ऐं अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं श्रीं मध्यमाभ्यां नमः ।
ओं प्रत्यङ्गिरे अनमिकाभ्यां नमः ।
ओं मां रक्ष रक्ष कनिष्ठिकाभ्यां नमः ।
ओं मम शत्रून् भञ्जय भञ्जय करतलकर पृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं ऐं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं श्रीं शिखायै वषट् ।
ओं प्रत्यङ्गिरे कवचाय हुम् ।
ओं मां रक्ष रक्ष नेत्रत्रयाय वौषट् ।
ओं मम शत्रून् भञ्जय भञ्जय अस्त्राय फट् ।
ध्यानम् –
खड्गं कपालं डमरुं त्रिशूलं
सम्बिभ्रती चन्द्रकलावतंसा ।
पिङ्गोर्ध्वकेशाऽसित भीमदंष्ट्रा
भूयाद्विभूत्यै मम भद्रकाली ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि ।
मालाप्रार्थन –
मां माले महामाये सर्वशक्तिस्वरूपिणी ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥
ओं ह्रीं सिद्ध्यै नमः ॥
मनुः –
ओं ऐं ह्रीं श्रीं प्रत्यङ्गिरे मां रक्ष रक्ष मम शत्रून् भञ्जय भञ्जय स्फ्रें हूं फट् स्वाहा ॥
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.