Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
तारायाः स्तम्भिनी देवी मोहिनी क्षोभिणी तथा ।
जृम्भिणी भ्रामिणी रौद्री संहारिण्यपि तारिणी ॥ १ ॥
शक्तयोरष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।
धारिता साधकेन्द्रेण सर्वशत्रुनिवारिणी ॥ २ ॥
ओं स्तम्भिनी स्त्रीं स्त्रीं मम शत्रून् स्तम्भय स्तम्भय ॥ ३ ॥
ओं मोहिनी स्त्रीं स्त्रीं मम शत्रून् मोहय मोहय ॥ ४ ॥
ओं क्षोभिणी स्त्रीं स्त्रीं मम शत्रून् क्षोभय क्षोभय ॥ ५ ॥
ओं जृम्भिणी स्त्रीं स्त्रीं मम शत्रून् जृम्भय जृम्भय ॥ ६ ॥
ओं भ्रामिणी स्त्रीं स्त्रीं मम शत्रून् भ्रामय भ्रामय ॥ ७ ॥
ओं रौद्री स्त्रीं स्त्रीं मम शत्रून् सन्तापय सन्तापय ॥ ८ ॥
ओं संहारिणी स्त्रीं स्त्रीं मम शत्रून् संहारय संहारय ॥ ९ ॥
ओं तारिणी स्त्रीं स्त्रीं सर्वापद्भ्यः सर्वभूतेभ्यः सर्वत्र मां रक्ष रक्ष स्वाहा ॥ १० ॥
फलश्रुतिः –
य इमां धारयेद्विद्यां त्रिसन्ध्यं वाऽपि यः पठेत् ।
स दुःखं दूरतस्त्यक्त्वा हन्याच्छत्रून् न संशयः ॥ ११ ॥
रणे राजकुले दुर्गे महाभये विपत्तिषु ।
विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरम् ॥ १२ ॥
अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी ।
मन्त्राक्षरमपि ध्यायन् चिन्तयेन्नीलसरस्वतीम् ॥ १३ ॥
अचिरेनैव तस्यासन् करस्था सर्वसिद्धयः ।
ओं ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १४ ॥
इदं कवचं धीयानो नित्यं (यो) धारयेन्नरः ।
न क्वापि भयमाप्नोति सर्वत्र जयमाप्नुयात् ॥ १५ ॥
इति श्रीरुद्रयामले श्रीमदुग्रतरा प्रत्यङ्गिरा कवचम् ।
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.