Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अनन्तकन्दर्पकलाविलासं
किशोरचन्द्रं रसिकेन्द्रशेखरम् ।
श्यामं महासुन्दरतानिधानं
श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ १ ॥
अनन्तविद्युद्द्युतिचारुपीतं
कौशेयसंवीतनितम्बबिम्बम् ।
अनन्तमेघच्छविदिव्यमूर्तिं
श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ २ ॥
महेन्द्रचापच्छविपिच्छचूढं
कस्तूरिकाचित्रकशोभिमालम् ।
मन्दादरोद्घूर्णविशालनेत्रं
श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ३ ॥
भ्राजिष्णुगल्लं मकराङ्कितेन
विचित्ररत्नोज्ज्वलकुण्डलेन ।
कोटीन्दुलावण्यमुखारविन्दं
श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ४ ॥
वृन्दाटवीमञ्जुलकुञ्जवाद्यं
श्रीराधया सार्थमुदारकेलिम् ।
आनन्दपुञ्जं ललितादिदृश्यं
श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ५ ॥
महार्हकेयूरककङ्कणश्री-
-ग्रैवेयहारावलिमुद्रिकाभिः ।
विभूषितं किङ्किणिनूपुराभ्यां
श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ६ ॥
विचित्ररत्नोज्ज्वलदिव्यवासा-
-प्रगीतरामागुणरूपलीलम् ।
मुहुर्मुहुः प्रोदितरोमहर्षं
श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ७ ॥
श्रीराधिकेयाधरसेवनेन
माद्यन्तमुच्चै रतिकेलिलोलम् ।
स्मरोन्मदान्धं रसिकेन्द्रमौलिं
श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ८ ॥
अङ्के निधाय प्रणयेन राधां
मुहुर्मुहुश्चुम्बिततन्मुखेन्दुम् ।
विचित्रवेषैः कृततद्विभूषणं
श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ९ ॥
इति श्रीकृष्णदास कृत श्री कृष्ण स्तवराजः ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.