Sri Krishna Chandra Ashtakam – श्री कृष्णचन्द्राष्टकम्


महानीलमेघातिभव्यं सुहासं
शिवब्रह्मदेवादिभिः संस्तुतं च ।
रमामन्दिरं देवनन्दापदाहं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ १ ॥

रसं वेदवेदान्तवेद्यं दुरापं
सुगम्यं तदीयादिभिर्दानवघ्नम् ।
चलत्कुण्डलं सोमवंशप्रदीपं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ २ ॥

यशोदादिसंलालितं पूर्णकामं
दृशो रञ्जनं प्राकृतस्थस्वरूपम् ।
दिनान्ते समायान्तमेकान्तभक्तै-
-र्भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ३ ॥

कृपादृष्टिसम्पातसिक्तस्वकुञ्जं
तदन्तःस्थितस्वीयसम्यग्दशादम् ।
पुनस्तत्र तैः सत्कृतैकान्तलीलं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ४ ॥

गृहे गोपिकाभिर्धृते चौर्यकाले
तदक्ष्णोश्च निक्षिप्य दुग्धं चलन्तम् ।
तदा तद्वियोगादिसम्पत्तिकारं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ५ ॥

चलत्कौस्तुभव्याप्तवक्षःप्रदेशं
महावैजयन्तीलसत्पादयुग्मम् ।
सुकस्तूरिकादीप्तभालप्रदेशं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ६ ॥

गवां दोहने दृष्टराधामुखाब्जं
तदानीं च तन्मेलनव्यग्रचित्तम् ।
समुत्पन्नतन्मानसैकान्तभावं
भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ७ ॥

अदः कृष्णचन्द्राष्टकं प्रेमयुक्तः
पठेत्कृष्णसान्निध्यमाप्नोति नित्यम् ।
कलौ यः स संसारदुःखातिरिक्तं
प्रयात्येव विष्णोः पदं निर्भयं तत् ॥ ८ ॥

इति श्रीरघुनाथप्रभु विरचितं श्री कृष्णचन्द्राष्टकम् ॥


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed