Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
त्वं देव ऋषिकर्ता च प्रकृतिः पुरुषः प्रभुः ।
छाया सञ्ज्ञा प्रतिष्ठापि निरालम्बो निराश्रयः ॥ १ ॥
आश्रयः सर्वभूतानां नमस्तेऽस्तु सदा मम ।
त्वं देव सर्वतश्चक्षुः सर्वतः सर्वदा गतिः ॥ २ ॥
सर्वदः सर्वदा सर्वः सर्वसेव्यस्त्वमार्तिहा ।
त्वं देव ध्यानिनां ध्यानम् योगिनां योग उत्तमः ॥ ३ ॥
त्वं भाषाफलदः सर्वः सद्यः पापहरो विभुः ।
सर्वार्तिनाशं नो नाशीकरणं करुणा विभुः ॥ ४ ॥
दयाशक्तिः क्षमावासः सघृणिर्घृणिमूर्तिमान् ।
त्वं देव सृष्टिसंहारस्थितिरूपः सुराधिपः ॥ ५ ॥
बकः शोषो वृकोदाहस्तुषारो दहनात्मकः ।
प्रणतार्तिहरो योगी योगमूर्ते नमोऽस्तु ते ॥ ६ ॥
त्वं देव हृदयानन्द शिरोरत्नप्रभामणिः ।
बोधकः पाठको ध्यायी ग्राहको ग्रहणात्मकः ॥ ७ ॥
त्वं देव नियमो न्यायी न्यायको न्यायवर्धनः ।
अनित्यो नियतो नित्यो न्यायमूर्ते नमोऽस्तु ते ॥ ८ ॥
त्वं देव त्रायसे प्राप्तान् पालयस्यर्पवस्थितान् ।
ऊर्द्वत्राणार्दितान् लोकान् लोकचक्षुर्नमोऽस्तु ते ॥ ९ ॥
दमनोऽसि त्वं दुर्दान्तः साध्यानां चैव साधकः ।
बन्धुः स्वबन्धुहीनानां नमस्ते बन्धुरूपिणे ॥ १० ॥
इति श्रीसाम्बपुराणे त्रिचत्वारिंशोऽध्याये रवि स्तोत्रम् ॥
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.