Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
घोरे संसारवह्नौ प्रलयमुपगते या हि कृत्वा श्मशाने
नृत्यत्यन्यूनशक्तिर्जगदिदमखिलं मुण्डमालाभिरामा ।
भिद्यद्ब्रह्माण्डभाण्डं पटुतरनिनदैरट्टहासैरुदारैः
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ १ ॥
मग्ने लोकेऽम्बुराशौ नलिनभवनुता विष्णुना कारयित्वा
चक्रोत्कृत्तोरुकण्ठं मधुमपि भयदं कैटभं चातिभीमम् ।
पद्मोत्पत्तेः प्रभूतं भयमुत रिपुतोयाहरत्सानुकम्पा
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ २ ॥
विश्वत्राणं विधातुं महिषमथ राणे याऽसुरं भीमरूपं
शूलेनाहत्य वक्षस्यमरपतिनुता पातयन्ती च भूमौ ।
तस्यासृग्वाहिनीभिर्जलनिधिमखिलं शोणिताभं च चक्रे
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ३ ॥
या देवी चण्डमुण्डौ त्रिभुवननलिनीवारणौ देवशत्रू
दृष्ट्वा युद्धोत्सवे तौ द्रुततरमभियातासिना कृत्तकण्ठौ ।
कृत्वा तद्रक्तपानोद्भवमदमुदिता साट्टहासातिभीमा
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ४ ॥
सद्यस्तं रक्तबीजं समरभुवि नता घोररूपानसङ्ख्यान्
राक्तोद्भूतैरसङ्ख्यैर्गजतुरगरथैः सार्थमन्यांश्च दैत्यान् ।
वक्त्रे निक्षिप्य दृष्ट्वा गुरुतरदशनैरापपौ शोणितौघं
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ५ ॥
स्थानाद्भ्रष्टैश्च देवैस्तुहिनगिरितटे सङ्गतैः संस्तुता या
सङ्ख्याहीनैः समेतं त्रिदशरिपुगणैः स्यन्दनेभाश्वयुक्तैः ।
युद्धे शुम्भं निशुम्भं त्रिभुवनविपदं नाशयन्ती च जघ्ने
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ६ ॥
शम्भोर्नेत्रानले या जननमपि जगत्त्राणहेतोरयासीत्
भूयस्तीक्ष्णातिधाराविदलितदनुजा दारुकं चापि हत्वा ।
तस्यासृक्पानतुष्टा मुहुरपि कृतवत्यट्टहासं कठोरं
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ७ ॥
या देवी कालरात्री तुहिनगिरसुता लोकमाता धरित्री
वाणी निद्रा च माया मनसिजदयिता घोररूपातिसौम्या ।
चामुण्डा खड्गहस्ता रिपुहननपरा शोणितास्वादकामा
सा हन्याद्विश्ववन्द्या मम रिपुनिवहा भद्रदा भद्रकाली ॥ ८ ॥
भद्रकाल्यष्टकं जप्यं शत्रुसङ्क्षयकाङ्क्षिणा ।
स्वर्गापवर्गदं पुण्यं दुष्टग्रहनिवारणम् ॥ ९ ॥
इति श्रीभद्रकाल्यष्टकम् ।
इतर श्री कालिका स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.