Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहम् ।
निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ १ ॥
योगातीतं गुणातीतं सर्वरक्षाकरं विभुम् ।
सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ २ ॥
अवधूतं सदाध्यानम् औदुम्बरसुशोभितम् ।
अनघाप्रिय विभुं देवं दत्तमानन्दमाश्रये ॥ ३ ॥
निराकारं निराभासं ब्रह्मविष्णुशिवात्मकम् ।
निर्गुणं निष्कलं शान्तं दत्तमानन्दमाश्रये ॥ ४ ॥
अनसूयासुतं देवं अत्रिवंशकुलोद्भवम् ।
दिगम्बरं महातेजं दत्तमानन्दमाश्रये ॥ ५ ॥
सह्याद्रिवासिनं दत्तं आत्मज्ञानप्रदायकम् ।
अखण्डमण्डलाकारं दत्तमानन्दमाश्रये ॥ ६ ॥
पञ्चयज्ञप्रियं देवं पञ्चरूपसुशोभितम् ।
गुरुपरम्परं वन्दे दत्तमानन्दमाश्रये ॥ ७ ॥
दत्तमानन्दाष्टकं यः पठेत् सर्वविद्या जयं लभेत् ।
दत्तानुग्रहफलं प्राप्तं दत्तमानन्दमाश्रये ॥ ८ ॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वसिद्धिमवाप्नोति श्रीदत्तः शरणं मम ॥
इति श्री दत्ताष्टकम् ॥
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.