Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कृष्णावेणीपञ्चगङ्गायुतिस्थं
श्रीपादं श्रीवल्लभं भक्तहृत्स्थम् ।
दत्तात्रेयं पादुकारूपिणं तं
वन्दे विद्यां शालिनीं सङ्गृणन्तम् ॥ १ ॥
उपेन्द्रवज्रायुधपूर्वदेवैः
सपूर्वदेवैर्मुनिभिश्च गीतम् ।
नृसिंहसञ्ज्ञं निगमागमाद्यं
गमागमाद्यन्तकरं प्रपद्ये ॥ २ ॥
परिहृतनतजूर्तिः स्वीयकामप्रपूर्ति-
-र्हृतनिजभजकार्तिः सच्चिदानन्दमूर्तिः ।
सदयहृदयवर्ती योगविच्चक्रवर्ती
स जयति यतिराट् दिङ्मालिनी यस्य कीर्तिः ॥ ३ ॥
द्रुतविलम्बितकर्मविचारणा
फलसुसिद्धिरतोऽमरभाग्जनः ।
अनुभवत्यकमेव तदुद्धृतौ
हरिरिहाविरभूत्पदरूप्यसौ ॥ ४ ॥
विद्युन्मालातुल्या सम्पत्प्राङ्मध्यान्तेऽप्यस्या आपत् ।
तत्ते धार्यं ज्योतिर्नित्यं ध्याने मेऽस्तु ब्रह्मन् सत्यम् ॥ ५ ॥
त्रिद्वारं तव भवनं बहुप्रदीपं
विघ्नेशामरपतियोगिनीमरुज्जैः ।
जाह्नव्यावृतमभितोऽन्नपूर्णया च
स्मृत्वा मे भवति मतिः प्रहर्षिणीयम् ॥ ६ ॥
ततिं द्विजानां शिवसोपजातिं
पुष्णाति कृष्णाऽत्र विनष्टतृष्णा ।
अवाक्प्रवाहाऽनुमताशिवाहा
या साऽष्टतीर्था स्मृतिमेतु सार्था ॥ ७ ॥
कलौ मलौघान्तकरं करञ्ज-
-पुरे वरे जातमकामकामम् ।
चराचराद्यं भुवनावनार्थं
क्षणे क्षणे सज्जनतानताङ्घ्रिम् ॥ ८ ॥
भुजङ्गप्रयाताद्गुणोत्थादिवास्मा-
-द्भवाद्भीत आगत्य न त्यक्तुमिच्छेत् ।
नृसिंहस्य वाट्यां प्रभो राजधान्यां
स यायात्सुधन्यां गतिं लोकमान्याम् ॥ ९ ॥
इति श्रीवासुदेवानन्दसरस्वती विरचितं दत्त पादुकाष्टकम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.