Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं कार्तवीर्यार्जुनाय नमः ।
ओं कामिने नमः ।
ओं कामदाय नमः ।
ओं कामसुन्दराय नमः ।
ओं कल्याणकृते नमः ।
ओं कलङ्कच्छिदे नमः ।
ओं कार्तस्वरविभूषणाय नमः ।
ओं कोटिसूर्यसमप्रभाय नमः ।
ओं कल्पाय नमः । ९
ओं काश्यपवल्लभाय नमः ।
ओं कलानाथमुखाय नमः ।
ओं कान्ताय नमः ।
ओं करुणामृतसागराय नमः ।
ओं कोणपातिर्निराकर्त्रे नमः ।
ओं कुलीनाय नमः ।
ओं कुलनायकाय नमः ।
ओं करदीकृतभूमीशाय नमः ।
ओं करसाहस्रसम्युताय नमः । १८
ओं केशवाय नमः ।
ओं केशिमधनाय नमः ।
ओं कोशाधीशाय नमः ।
ओं कृपानिधये नमः ।
ओं कुरङ्गलोचनाय नमः ।
ओं क्रूराय नमः ।
ओं कुटिलाय नमः ।
ओं कङ्कपत्रवते नमः ।
ओं कुन्ददन्ताय नमः । २७
ओं कूटभेत्त्रे नमः ।
ओं काकोलभयभञ्जनाय नमः ।
ओं कृतविघ्नाय नमः ।
ओं कल्मषारिणे नमः ।
ओं कल्याणगुणगह्वराय नमः ।
ओं कीर्तिविस्फारिताशेषाय नमः ।
ओं कृतवीर्यनृपात्मजाय नमः ।
ओं कलागर्भमणये नमः ।
ओं कौलाय नमः । ३६
ओं क्षपितारातिभूषिताय नमः ।
ओं कृतार्थीकृतभक्तौघाय नमः ।
ओं कान्तिविस्फारितस्रजाय नमः ।
ओं कामिनीकामिताय नमः ।
ओं किञ्चित् स्मितहारिमुखाम्बुजाय नमः ।
ओं किङ्किणीभूषितकटये नमः ।
ओं कनकाङ्गदभूषणाय नमः ।
ओं काञ्चनाधिकलावण्याय नमः ।
ओं सदाकादिमतस्थिताय नमः । ४५
ओं कुन्तभृते नमः ।
ओं कृपणद्वेषिणे नमः ।
ओं कुन्तान्वितगजस्थिताय नमः ।
ओं कोकिलालापरसिकाय नमः ।
ओं कीराध्यापनकारताय नमः ।
ओं कुशलाय नमः ।
ओं कुङ्कुमाभासाय नमः ।
ओं कन्याव्रतफलप्रदाय नमः ।
ओं काव्यकर्त्रे नमः । ५४
ओं कलङ्कारिणे नमः ।
ओं कोशवते नमः ।
ओं कपिमालिकाय नमः ।
ओं किरातकेशाय नमः ।
ओं भूतेशस्तुताय नमः ।
ओं कात्यायनीप्रियाय नमः ।
ओं केलिघ्नाय नमः ।
ओं कलिदोषघ्नाय नमः ।
ओं कलापिने नमः । ६३
ओं करदाय नमः ।
ओं कृतिने नमः ।
ओं काश्मीरवाससे नमः ।
ओं किर्मीरिणे नमः ।
ओं कुमाराय नमः ।
ओं कुसुमार्चिताय नमः ।
ओं कोमलाङ्गाय नमः ।
ओं क्रोधहीनाय नमः ।
ओं कालिन्दीतारसम्मदाय नमः । ७२
ओं कञ्चुकिने नमः ।
ओं कविराजाय नमः ।
ओं कङ्काय नमः ।
ओं कालकालाय नमः ।
ओं कटङ्कटाय नमः ।
ओं कमनीयाय नमः ।
ओं कञ्जनेत्राय नमः ।
ओं कमलेशाय नमः ।
ओं कलानिधये नमः । ८१
ओं कामकल्लोलवरदाय नमः ।
ओं कवित्वामृतसागराय नमः ।
ओं कपर्दि हृदयावासाय नमः ।
ओं कस्तूरीरसचर्चिताय नमः ।
ओं कर्पूरामोदनिश्वासाय नमः ।
ओं कामिनीबृन्दवेष्टिताय नमः ।
ओं कदम्बवनमध्यस्थाय नमः ।
ओं काञ्चनादिसमाकृतये नमः ।
ओं कालचक्रभ्रमिहराय नमः । ९०
ओं कालागरुसुधूपिताय नमः ।
ओं कामहीनाय नमः ।
ओं कमानघ्नाय नमः ।
ओं कूटकापट्यनाशनाय नमः ।
ओं केकिशब्दप्रियाय नमः ।
ओं कृष्णाय नमः ।
ओं केदाराश्रमभूषणाय नमः ।
ओं कौमुदीनायकाय नमः ।
ओं केकिरवासक्ताय नमः । ९९
ओं किरीटभृते नमः ।
ओं कवचिने नमः ।
ओं कुण्डलिने नमः ।
ओं कोटिमन्त्रजाप्यप्रतोषिताय नमः ।
ओं क्लीं क्रों बीजप्रियाय नमः ।
ओं काङ्क्षाय नमः ।
ओं कालिकालालिताकृतये नमः ।
ओं कामदेवकृतोत्साहाय नमः ।
ओं कर्माकर्मफलप्रदाय नमः । १०८
इति श्री कार्तवीर्यार्जुन अष्टोत्तरशतनामावली ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.