Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बृहस्पतिरुवाच ।
जय देव परानन्द जय चित्सत्यविग्रह ।
जय संसारलोकघ्न जय पापहर प्रभो ॥ १ ॥
जय पूर्णमहादेव जय देवारिमर्दन ।
जय कल्याण देवेश जय त्रिपुरमर्दन ॥ २ ॥
जयाऽहङ्कारशत्रुघ्न जय मायाविषापहा ।
जय वेदान्तसंवेद्य जय वाचामगोचरा ॥ ३ ॥
जय रागहर श्रेष्ठ जय विद्वेषहराग्रज ।
जय साम्ब सदाचार जय देवसमाहित ॥ ४ ॥
जय ब्रह्मादिभिः पूज्य जय विष्णोः परामृत ।
जय विद्या महेशान जय विद्याप्रदानिशम् ॥ ५ ॥
जय सर्वाङ्गसम्पूर्ण नागाभरणभूषण ।
जय ब्रह्मविदाम्प्राप्य जय भोगापवर्गदः ॥ ६ ॥
जय कामहर प्राज्ञ जय कारुण्यविग्रह ।
जय भस्ममहादेव जय भस्मावगुण्ठितः ॥ ७ ॥
जय भस्मरतानां तु पाशभङ्गपरायण ।
जय हृत्पङ्कजे नित्यं यतिभिः पूज्यविग्रहः ॥ ८ ॥
श्रीसूत उवाच ।
इति स्तुत्वा महादेवं प्रणिपत्य बृहस्पतिः ।
कृतार्थः क्लेशनिर्मुक्तो भक्त्या परवशो भवेत् ॥ ९ ॥
य इदं पठते नित्यं सन्ध्ययोरुभयोरपि ।
भक्तिपारङ्गतो भूत्वा परम्ब्रह्माधिगच्छति ॥ १० ॥
गङ्गा प्रवाहवत्तस्य वाग्विभूतिर्विजृम्भते ।
बृहस्पति समो बुद्ध्या गुरुभक्त्या मया समः ॥ ११ ॥
पुत्रार्थी लभते पुत्रान् कन्यार्थी कन्यकामिमात् ।
ब्रह्मवर्चसकामस्तु तदाप्नोति न संशयः ॥ १२ ॥
तस्माद्भवद्भिर्मुनयः सन्ध्ययोरुभयोरपि ।
जप्यं स्तोत्रमिदं पुण्यं देवदेवस्य भक्तितः ॥ १३ ॥
इति श्री महादेव स्तोत्रम् ॥
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.