Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गणेशो विघ्नराजश्च विघ्नहर्ता गणाधिपः ।
लम्बोदरो वक्रतुण्डो विकटो गणनायकः ॥ १ ॥
गजास्यः सिद्धिदाता च खर्वो मूषकवाहनः ।
मूषको गणराजश्च शैलजानन्ददायकः ॥ २ ॥
गुहाग्रजो महातेजाः कुब्जो भक्तप्रियः प्रभुः ।
सिन्दूराभो गणाध्यक्षस्त्रिनेत्रो धनदायकः ॥ ३ ॥
वामनः शूर्पकर्णश्च धूम्रः शङ्करनन्दनः ।
सर्वार्तिनाशको विज्ञः कपिलो मोदकप्रियः ॥ ४ ॥
सङ्कष्टनाशनो देवः सुरासुरनमस्कृतः ।
उमासुतः कृपालुश्च सर्वज्ञः प्रियदर्शनः ॥ ५ ॥
हेरम्बो रक्तनेत्रश्च स्थूलमूर्तिः प्रतापवान् ।
सुखदः कार्यकर्ता च बुद्धिदो व्याधिनाशकः ॥ ६ ॥
इक्षुदण्डप्रियः शूरः क्षमायुक्तोऽघनाशकः ।
एकदन्तो महोदारः सर्वदा गजकर्षकः ॥ ७ ॥
विनायको जगत्पूज्यः फलदो दीनवत्सलः ।
विद्याप्रदो महोत्साहो दुःखदौर्भाग्यनाशकः ॥ ८ ॥
मिष्टप्रियो फालचन्द्रो नित्यसौभाग्यवर्धनः ।
दानपूरार्द्रगण्डश्च अंशको विबुधप्रियः ॥ ९ ॥
रक्ताम्बरधरः श्रेष्ठः सुभगो नागभूषणः ।
शत्रुध्वंसी चतुर्बाहुः सौम्यो दारिद्र्यनाशकः ॥ १० ॥
आदिपूज्यो दयाशीलो रक्तमुण्डो महोदयः ।
सर्वगः सौख्यकृच्छुद्धः कृत्यपूज्यो बुधप्रियः ॥ ११ ॥
सर्वदेवमयः शान्तो भुक्तिमुक्तिप्रदायकः ।
विद्यावान्दानशीलश्च वेदविन्मन्त्रवित्सुधीः ॥ १२ ॥
अविज्ञातगतिर्ज्ञानी ज्ञानिगम्यो मुनिस्तुतः ।
योगज्ञो योगपूज्यश्च फालनेत्रः शिवात्मजः ॥ १३ ॥
सर्वमन्त्रमयः श्रीमान् अवशो वशकारकः ।
विघ्नध्वंसी सदा हृष्टो भक्तानां फलदायकः ॥ १४ ॥
इदं स्तोत्रं गणेशस्य पठेच्च सादरं नरः ।
तस्य वाञ्छितकामस्य सिद्धिर्भवति निश्चितम् ॥ १५ ॥
इति श्री वरदगणेश अष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.