Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शृतिस्मृतिपुराणोक्त धर्ममार्गरतं गुरुम् ।
भक्तानां हित वक्तारं नमस्ये चित्तशुद्धये ॥ १ ॥
अद्वैतानन्दभरितं साधूनामुपकारिणम् ।
सर्वशास्त्रविदं शान्तं नमस्ये चित्तशुद्धये ॥ २ ॥
धर्मभक्तिज्ञानमार्गप्रचारे बद्धकङ्कणम् ।
अनुग्रहप्रदातारं नमस्ये चित्तशुद्धये ॥ ३ ॥
भगवत्पादपादाब्जविनिवेशित चेतसः ।
श्रीचन्द्रशेखरगुरोः प्रसादो मयिजायताम् ॥ ४ ॥
क्षेत्रतीर्थकथाभिज्ञः सच्चिदानन्दविग्रहः ।
चन्द्रशेखर्यवर्योमे सन्निधत्ता सदाहृदि ॥ ५ ॥
पोषणे वेदशास्त्राणां दत्तचित्तमहर्निशम् ।
क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम् ॥ ६ ॥
वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः ।
गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम् ॥ ७ ॥
मणिवाचक गोदादि भक्ति वागमृतैर्बृशम् ।
बालानां भगवद्भक्तिं वर्धयन्तं गुरुं भजे ॥ ८ ॥
लघूपदेशैर्नास्तिक्य भावमर्दन कोविदम् ।
शिवं स्मितमुखं शान्तं प्रणतोऽस्मि जगद्गुरुम् ॥ ९ ॥
विनयेन प्रार्थयेऽहं विद्यां बोधयमे गुरो ।
मार्गमन्यं नजानेऽहं भवन्तं शरणङ्गतः ॥ १० ॥
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.