Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(धन्यवादः – श्री पी.आर्.रामचन्दर् महोदय)
शनैश्चर उवाच ।
भगवन् देवदेवेश कृपया त्वं जगत्प्रभो ।
वंशाख्यं कवचं ब्रूहि मह्यं शिष्याय तेऽनघ ।
यस्य प्रभावाद्देवेश वंशो वृद्धिर्हि जायते ।
सूर्य उवाच ।
शृणु पुत्र प्रवक्ष्यामि वंशाख्यं कवचं शुभम् ।
सन्तानवृद्धिर्यत्पाठाद्गर्भरक्षा सदा नृणाम् ॥
वन्ध्याऽपि लभते पुत्रं काकवन्ध्या सुतैर्युता ।
मृतवत्सा सपुत्रास्यात् स्रवद्गर्भा स्थिरप्रजा ॥
अपुष्पा पुष्पिणी यस्य धारणाच्च सुखप्रसूः ।
कन्या प्रजा पुत्रिणी स्यादेतत् स्तोत्र प्रभावतः ।
भूतप्रेतादिजा बाधा या बाधा कलिदोषजा ।
ग्रहबाधा देवबाधा बाधा शत्रुकृता च या ॥
भस्मी भवन्ति सर्वास्ताः कवचस्य प्रभावतः ।
सर्वे रोगाः विनश्यन्ति सर्वे बालग्रहाश्च ये ॥
॥ अथ कवचम् ॥
पूर्वे रक्षतु वाराही चाग्नेय्यामम्बिका स्वयम् ।
दक्षिणे चण्डिका रक्षेत् नैरृत्यां शववाहिनी ॥
वाराही पश्चिमे रक्षेद्वायव्यां च महेश्वरी ।
उत्तरे वैष्णवी रक्षेत् ऐशान्यां सिंहवाहिनी ॥
ऊर्ध्वं तु शारदा रक्षेदधो रक्षतु पार्वती ।
शाकम्भरी शिरो रक्षेन्मुखं रक्षतु भैरवी ॥
कण्ठं रक्षतु चामुण्डा हृदयं रक्षताच्छिवा ।
ईशानी च भुजौ रक्षेत्कुक्षिं नाभिं च कालिका ॥
अपर्णा ह्युदरं रक्षेत्कटिं बस्तिं शिवप्रिया ।
ऊरू रक्षतु कौमारी जया जानुद्वयं तथा ॥
गुल्फौ पादौ सदा रक्षेत् ब्रह्माणी परमेश्वरी ।
सर्वाङ्गानि सदा रक्षेत् दुर्गा दुर्गार्तिनाशिनी ॥
नमो देव्यै महादेव्यै दुर्गायै सततं नमः ।
पुत्रसौख्यं देहि देहि गर्भरक्षां कुरुष्व नः ॥
॥ मूलमन्त्रः ॥
ओं ह्रीं ह्रीं ह्रीं श्रीं श्रीं श्रीं ऐं ऐं ऐं महाकाली महालक्ष्मी महासरस्वती रूपायै नवकोटिमूर्त्यै दुर्गायै नमः ॥
ओं ह्रीं ह्रीं ह्रीं दुर्गार्तिनाशिनी सन्तानसौख्यं देहि देहि वन्ध्यत्वं मृतवत्सत्वं च हर हर गर्भरक्षां कुरु कुरु सकलां बाधां कुलजां बाह्यजां कृतां अकृतां च नाशय नाशय सर्वगात्राणि रक्ष रक्ष गर्भं पोषय पोषय सर्वोपद्रवं शोषय शोषय स्वाहा ॥
॥ फलशृतिः ॥
अनेन कवचेनाङ्गं सप्तवाराभिमन्त्रितं ।
ऋतुस्नात जलं पीत्वा भवेत् गर्भवती ध्रुवम् ।
गर्भपातभये पीत्वा दृढगर्भा प्रजायते ।
अनेन कवचेनाथ मार्जिता या निशागमे ॥
सर्वबाधाविनिर्मुक्ता गर्भिणी स्यान्न संशयः ।
अनेन कवचेनेह ग्रन्थितं रक्तदोरकम् ।
कटि देशे धारयन्ती सुपुत्रसुखभागिनी ।
असूतपुत्रमिन्द्राणां जयन्तं यत्प्रभावतः ॥
गुरूपदिष्टं वंशाख्यं कवचं तदिदं सदा ।
गुह्यात् गुह्यतरं चेदं न प्रकाश्यं हि सर्वतः ।
धारणात् पठनादस्य वंशच्छेदो न जायते ॥
इति वंशवृद्धिकरं दुर्गा कवचम् ।
इतर श्री दुर्गा स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.