Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
एकवीरं महारौद्रं तप्तकाञ्चनकुण्डलम् ।
लम्बवालं स्थूलकायं वन्देऽहं वायुनन्दनम् ॥ १ ॥
महावीर्यं महाशौर्यं महदुग्रं महेश्वरम् ।
महासुरेशनिर्घातं वन्देऽहं वायुनन्दनम् ॥ २ ॥
जानकीशोकहरणं वानरं कुलदीपकम् ।
सुब्रह्मचारिणं श्रेष्ठं वन्देऽहं वायुनन्दनम् ॥ ३ ॥
दशग्रीवस्य दर्पघ्नं श्रीरामपरिसेवकम् ।
दशदुर्दशहन्तारं वन्देऽहं वायुनन्दनम् ॥ ४ ॥
लङ्कानिःशङ्कदहनं सीतासन्तोषकारिणम् ।
समुद्रलङ्घनं चैव वन्देऽहं वायुनन्दनम् ॥ ५ ॥
ब्रह्मकोटिसमं दिव्यं रुद्रकोटिसमप्रभम् ।
वरातीतं महामन्त्रं वन्देऽहं वायुनन्दनम् ॥ ६ ॥
शतकोटिसुचन्द्रार्कमण्डलाकृतिलक्षणम् ।
आञ्जनेयं महातेजं वन्देऽहं वायुनन्दनम् ॥ ७ ॥
शीघ्रकामं चिरञ्जीवि सर्वकामफलप्रदम् ।
हनुमत् स्तुतिमन्त्रेण वन्देऽहं वायुनन्दनम् ॥ ८ ॥
इति श्री वायुनन्दनाष्टकम् ॥
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.