Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
भवभयापहं भारतीपतिं
भजकसौख्यदं भानुदीधितिम् ।
भुवनसुन्दरं भूतिदं हरिं
भजत सज्जना मारुतात्मजम् ॥ १ ॥
अमितविक्रमं ह्यञ्जनासुतं
भयविनाशनं त्वब्जलोचनम् ।
असुरघातिनं ह्यब्धिलङ्घिनं
भजत सज्जना मारुतात्मजम् ॥ २ ॥
परभयङ्करं पाण्डुनन्दनं
पतितपावनं पापहारिणम् ।
परमसुन्दरं पङ्कजाननं
भजत सज्जना मारुतात्मजम् ॥ ३ ॥
कलिविनाशकं कौरवान्तकं
कलुषसंहरं कामितप्रदम् ।
कुरुकुलोद्भवं कुम्भिणीपतिं
भजत सज्जना मारुतात्मजम् ॥ ४ ॥
मतविवर्धनं मायिमर्दनं
मणिविभञ्जनं मध्वनामकम् ।
महितसन्मतिं मानदायकं
भजत सज्जना मारुतात्मजम् ॥ ५ ॥
द्विजकुलोद्भवं दिव्यविग्रहं
दितिजहारिणं दीनरक्षकम् ।
दिनकरप्रभं दिव्यमानसं
भजत सज्जना मारुतात्मजम् ॥ ६ ॥
कपिकुलोद्भवं केसरीसुतं
भरतपङ्कजं भीमनामकम् ।
विबुधवन्दितं विप्रवंशजं
भजत सज्जना मारुतात्मजम् ॥ ७ ॥
पठति यः पुमान् पापनाशकं
पवनजाष्टकं पुण्यवर्धनम् ।
परमसौख्यदं ज्ञानमुत्तमं
भुवि सुनिर्मलं याति सम्पदम् ॥ ८ ॥
इति श्री पवनजाष्टकम् ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.