Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वरदानकराब्जाय वटमूलनिवासिने ।
वदान्याय वरेण्याय वामदेवाय मङ्गलम् ॥ १ ॥
वल्लीशविघ्नराजाभ्यां वन्दिताय वरीयसे ।
विश्वार्तिहरणायाऽस्तु विश्वनाथाय मङ्गलम् ॥ २ ॥
कल्याणवरदानाय करुणानिधये कलौ ।
कमलापतिकान्ताय कल्परूपाय मङ्गलम् ॥ ३ ॥
सर्वारिष्टविनाशाय सर्वाभीष्टप्रदायिने ।
सर्वमङ्गलरूपाय सद्योजाताय मङ्गलम् ॥ ४ ॥
ईतिभीतिनिवाराय चेतिहासाऽभिवादिने ।
ईषणात्रयहाराय चेशानोर्ध्वाय मङ्गलम् ॥ ५ ॥
अतिसौम्याऽतिरुद्राय अविरुद्धाय शूलिने ।
अमलाय महेशाय अघोरेशाय मङ्गलम् ॥ ६ ॥
दूर्वासादिप्रपूज्याय दुष्टनिग्रहकारिणे ।
दूरीकृताय दुःखानां धूलिधाराय मङ्गलम् ॥ ७ ॥
हृदयाम्बुजवासाय हराय परमात्मने ।
हरिकेशाय हृद्याय हंसरूपाय मङ्गलम् ॥ ८ ॥
ककुद्वाहाय कल्पाय कल्पितानेकभूतिने ।
कमलालयवासाय करुणाक्षाय मङ्गलम् ॥ ९ ॥
नकाराय नटेशाय नन्दिविद्याविधायिने ।
नदीचन्द्रजटेशाय नादरूपाय मङ्गलम् ॥ १० ॥
मकाराय महेशाय मन्दहासेनभासिने ।
महनीय मनोरम्य माननीयाय मङ्गलम् ॥ ११ ॥
शिवाय शक्तिनाथाय सच्चिदानन्दरूपिणे ।
सुलभाय सुशीलाय शिकाराद्याय मङ्गलम् ॥ १२ ॥
वसिष्ठादिभिरर्च्याय विशिष्टाचारवर्तिने ।
विष्णुब्रह्मादिवन्द्याय वकाराख्याय मङ्गलम् ॥ १३ ॥
यतिसेव्याय याम्याय यज्ञसाद्गुण्यदायिने ।
यज्ञेशाय यमान्ताय यकारान्ताय मङ्गलम् ॥ १४ ॥
अरुणाचलपूज्याय तरुणारुणभासिने ।
कलिकल्मषनाशाय मङ्गलं गुरुमूर्तये ॥ १५ ॥
गुरुमूर्तेरिदं स्तोत्रं सुप्रभाताभिदं शुभम् ।
पठतां श्रीरवाप्नोति भुक्तिमुक्तिप्रदेरिता ॥ १६ ॥
इति श्री गुरुमूर्ति मङ्गल स्तोत्रम् ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.