Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गुणातीतं परम्ब्रह्म व्यापकं भूधरेश्वरम् ।
गोकुलानन्ददातारं वन्दे गोवर्धनं गिरिम् ॥ १ ॥
गोलोकाधिपतिं कृष्ण विग्रहं परमेश्वरम् ।
चतुष्पदार्थदं नित्यं वन्दे गोवर्धनं गिरिम् ॥ २ ॥
नानाजन्मकृतं पापं दहेत् तूलं हुताशनः ।
कृष्णभक्तिप्रदं शश्वद्वन्दे गोवर्धनं गिरिम् ॥ ३ ॥
सदानन्दं सदावन्द्यं सदा सर्वार्थसाधनम् ।
साक्षिणं सकलाधारं वन्दे गोवर्धनं गिरिम् ॥ ४ ॥
सुरूपं स्वस्तिकासीनं सुनासाग्रं कृतेक्षणम् ।
ध्यायन्तं कृष्ण कृष्णेति वन्दे गोवर्धनं गिरिम् ॥ ५ ॥
विश्वरूपं प्रजाधीशं वल्लवीवल्लभप्रियम् ।
विह्वलप्रियमात्मानं वन्दे गोवर्धनं गिरिम् ॥ ६ ॥
आनन्दकृत्सुराशीशकृतसम्भारभोजनम् ।
महेन्द्रमदहन्तारं वन्दे गोवर्धनं गिरिम् ॥ ७ ॥
कृष्णलीलारसाविष्टं कृष्णात्मानं कृपाकरम् ।
कृष्णानन्दप्रदं साक्षाद्वन्दे गोवर्धनं गिरिम् ॥ ८ ॥
गोवर्धनाष्टकमिदं यः पठेद्भक्तिसम्युतः ।
तन्नेत्रगोचरो याति कृष्णो गोवर्धनेश्वरः ॥ ९ ॥
इदं श्रीमद्घनश्यामनन्दनस्य महात्मनः ।
ज्ञानिनो ज्ञानिरामस्य कृतिर्विजयतेतराम् ॥ १० ॥
इति श्री गोवर्धनाष्टकम् ॥
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.