Sri Durga Ashtottara Shatanamavali 2 – श्री दुर्गाष्टोत्तरशतनामावली २


ओं दुर्गायै नमः ।
ओं शिवायै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं महागौर्यै नमः ।
ओं चण्डिकायै नमः ।
ओं सर्वज्ञायै नमः ।
ओं सर्वलोकेश्यै नमः ।
ओं सर्वकर्मफलप्रदायै नमः ।
ओं सर्वतीर्थमय्यै नमः । ९

ओं पुण्यायै नमः ।
ओं देवयोनये नमः ।
ओं अयोनिजायै नमः ।
ओं भूमिजायै नमः ।
ओं निर्गुणायै नमः ।
ओं आधारशक्त्यै नमः ।
ओं अनीश्वर्यै नमः ।
ओं निर्गुणायै नमः ।
ओं निरहङ्कारायै नमः । १८

ओं सर्वगर्वविमर्दिन्यै नमः ।
ओं सर्वलोकप्रियायै नमः ।
ओं वाण्यै नमः ।
ओं सर्वविद्याधिदेवतायै नमः ।
ओं पार्वत्यै नमः ।
ओं देवमात्रे नमः ।
ओं वनीशायै नमः ।
ओं विन्ध्यवासिन्यै नमः ।
ओं तेजोवत्यै नमः । २७

ओं महामात्रे नमः ।
ओं कोटिसूर्यसमप्रभायै नमः ।
ओं देवतायै नमः ।
ओं वह्निरूपायै नमः ।
ओं सदौजसे नमः ।
ओं वर्णरूपिण्यै नमः ।
ओं गुणाश्रयायै नमः ।
ओं गुणमय्यै नमः ।
ओं गुणत्रयविवर्जितायै नमः । ३६

ओं कर्मज्ञानप्रदायै नमः ।
ओं कान्तायै नमः ।
ओं सर्वसंहारकारिण्यै नमः ।
ओं धर्मज्ञानायै नमः ।
ओं धर्मनिष्ठायै नमः ।
ओं सर्वकर्मविवर्जितायै नमः ।
ओं कामाक्ष्यै नमः ।
ओं कामसंहर्त्र्यै नमः ।
ओं कामक्रोधविवर्जितायै नमः । ४५

ओं शाङ्कर्यै नमः ।
ओं शाम्भव्यै नमः ।
ओं शान्तायै नमः ।
ओं चन्द्रसूर्याग्निलोचनायै नमः ।
ओं सुजयायै नमः ।
ओं जयभूमिष्ठायै नमः ।
ओं जाह्नव्यै नमः ।
ओं जनपूजितायै नमः ।
ओं शास्त्रायै नमः । ५४

ओं शास्त्रमयायै नमः ।
ओं नित्यायै नमः ।
ओं शुभायै नमः ।
ओं चन्द्रार्धमस्तकायै नमः ।
ओं भारत्यै नमः ।
ओं भ्रामर्यै नमः ।
ओं कल्पायै नमः ।
ओं कराल्यै नमः ।
ओं कृष्णपिङ्गलायै नमः । ६३

ओं ब्राह्म्यै नमः ।
ओं नारायण्यै नमः ।
ओं रौद्र्यै नमः ।
ओं चन्द्रामृतपरिश्रुतायै नमः ।
ओं ज्येष्ठायै नमः ।
ओं इन्दिरायै नमः ।
ओं महामायायै नमः ।
ओं जगत्सृष्ट्यादिकारिण्यै नमः ।
ओं ब्रह्माण्डकोटिसंस्थानायै नमः । ७२

ओं कामिन्यै नमः ।
ओं कमलालयायै नमः ।
ओं कात्यायन्यै नमः ।
ओं कलातीतायै नमः ।
ओं कालसंहारकारिण्यै नमः ।
ओं योगनिष्ठायै नमः ।
ओं योगिगम्यायै नमः ।
ओं योगिध्येयायै नमः ।
ओं तपस्विन्यै नमः । ८१

ओं ज्ञानरूपायै नमः ।
ओं निराकारायै नमः ।
ओं भक्ताभीष्टफलप्रदायै नमः ।
ओं भूतात्मिकायै नमः ।
ओं भूतमात्रे नमः ।
ओं भूतेशायै नमः ।
ओं भूतधारिण्यै नमः ।
ओं स्वधानारीमध्यगतायै नमः ।
ओं षडाधारादिवर्तिन्यै नमः । ९०

ओं मोहदायै नमः ।
ओं अंशुभवायै नमः ।
ओं शुभ्रायै नमः ।
ओं सूक्ष्मायै नमः ।
ओं मात्रायै नमः ।
ओं निरालसायै नमः ।
ओं निम्नगायै नमः ।
ओं नीलसङ्काशायै नमः ।
ओं नित्यानन्दायै नमः । ९९

ओं हरायै नमः ।
ओं परायै नमः ।
ओं सर्वज्ञानप्रदायै नमः ।
ओं अनन्तायै नमः ।
ओं सत्यायै नमः ।
ओं दुर्लभरूपिण्यै नमः ।
ओं सरस्वत्यै नमः ।
ओं सर्वगतायै नमः ।
ओं सर्वाभीष्टप्रदायिन्यै नमः । १०८

इति श्री दुर्गाष्टोत्तरशतनामावली ।


इतर श्री दुर्गा स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed