Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥
ओं ब्रह्मावर्ते महाभाण्डीर वटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरञ्जीविनमुपसमेत्य पप्रच्छुः ।
केन त्वं चिरं जीवसि । केन वाऽऽनन्दमनुभवसीति । परमरहस्य शिवतत्त्वज्ञानेनेति स होवाच । किं तत्परमरहस्य शिवतत्त्वज्ञानम् । तत्र को देवः । के मन्त्राः । को जपः । का मुद्रा । का निष्ठा । किं तत् ज्ञानसाधनम् । कः परिकरः । को बलिः । कः कालः । किं तत् स्थानमिति । स होवाच ।
येन दक्षिणाभिमुखः शिवोऽपरोक्षीकृतो भवति । तत्परमरहस्य शिवतत्त्वज्ञानम् । यः सर्वोपरमकाले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दे सुखे मोदते प्रकाशते
वा स देवः ।
– चतुर्विंशाक्षर मनुः –
अत्रैते मन्त्ररहस्यश्लोका भवन्ति । मेधादक्षिणामूर्तिमन्त्रस्य । ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेणाङ्गन्यासः ।
ओमादौ नम उच्चार्य ततो भगवते पदम् ।
दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ।
अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां ततो वदेत् ।
प्रमुच्चार्य ततो वायुबीजं छच्च च ततः पठेत् ।
अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥
ध्यानम् –
स्फटिकरजतवर्णं मौक्तिकीमक्षमाला-
-ममृतकलशविद्या ज्ञानमुद्राः कराब्जैः ।
दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥
[** ओं नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा **]
– नवाक्षर मनुः –
ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।
पञ्चार्णं तत उद्धृत्य तत्पुनः सविसर्गकम् ।
अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥
ध्यानम् –
मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं
जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः ।
आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रिनेत्रो
दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिवृतो भावसिद्धिं भवो नः ॥
[** ओं अः शिवाय नम अः ओं **]
– अष्टादशाक्षर मनुः –
ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
तारं ब्लूं नम उच्चार्य मायां वाग्भवमेव च ।
दक्षिणा पदमुच्चार्य ततः स्यान्मूर्तये पदम् ।
ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो वदेत् ।
मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥
ध्यानम् –
भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-
-वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः
सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥
[** ओं ब्लूं नमो ह्रीं ऐं दक्षिणामूर्तये ज्ञानं देहि स्वाहा **]
– द्वादशाक्षर मनुः –
ब्रह्मा ऋषिः । गायत्री छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
तारं मायां रमाबीजं पदं साम्बशिवाय च ।
तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥
ध्यानम् –
वीणां करैः पुस्तकमक्षमालां
बिभ्राणमभ्राभगलं वराढ्यम् ।
फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः
सेव्यं वटाधः कृतनीडमीडे ॥
[** ओं ह्रीं श्रीं साम्बशिवाय तुभ्यं स्वाहा **]
– अनुष्टुभो मन्त्रराजः –
विष्णु ऋषिः । अनुष्टुप् छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः ।
तारं नमो भगवते तुभ्यं वट पदं ततः ।
मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ।
वागीशाय पदं पश्चान्महाज्ञानपदं ततः ।
दायिने पदमुच्चार्य मायिने नम उद्धरेत् ।
अनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥
ध्यानम् –
मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं
मुक्ताहारविभूषितं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं
न्यग्रोधात्तनिवासिनं परगुरुं ध्यायेदभीष्टाप्तये ॥
[** ओं नमो भगवते तुभ्यं वटमूलवासिने ।
वागीशाय महाज्ञानदायिने मायिने नमः ॥ **]
मौनं मुद्रा । सोऽहमिति यावदास्थितिः सानिष्ठा भवति । तदभेदेन मन्वाम्रेडनं ज्ञानसाधनम् । चित्ते तदेकतानता परिकरः । अङ्गचेष्टार्पणं बलिः । त्रीणि धामानि कालः । द्वादशान्तपदं स्थानमिति ।
ते ह पुनः श्रद्धधानास्तं प्रत्यूचुः । कथं वाऽस्योदयः । किं स्वरूपम् । को वाऽस्योपासक इति । स होवाच ॥
वैराग्यतैलसम्पूर्णे भक्तिवर्तिसमन्विते ।
प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥
मोहान्धकारे निःसारे उदेति स्वयमेव हि ।
वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥
गाढतामिस्रसंशान्तं गूढमर्थं निवेदयेत् ।
मोहभानुजसङ्क्रान्तं विवेकाख्यं मृकण्डुजम् ॥
तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् ।
उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥
शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।
दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥
सर्गादिकाले भगवान् विरिञ्चि-
-रुपास्यैनं सर्गसामर्थ्यमाप्य ।
तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा
धन्यः सोस्योपासको भवति धाता ॥
– अध्ययन फलम् –
य इमां परमरहस्य शिवतत्त्वविद्यामधीते । स सर्वपापेभ्यो मुक्तो भवति । य एवं वेद । स कैवल्यमनुभवति । इत्युपनिषत् ॥
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥
इति श्री दक्षिणामूर्त्युपनिषत् ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.