Sri Dakshinamurthy Hrudayam – श्री दक्षिणामूर्ति हृदयम्


अस्य श्री दक्षिणामूर्ति हृदय स्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः श्री दक्षिणामूर्तिर्देवता श्रीदक्षिणामूर्तिप्रीत्यर्थे जपे विनियोगः ॥

आमित्यादि करहृदयादिन्यासः ।

ध्यानम् –
भस्मव्यापाण्डुराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-
-वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठेनिषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः
सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥

लमिति पञ्चपूजा ।

– हृदयम् –
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥

नारदमुनिर्ब्रह्माणं प्रत्याह । मत्तात लोकेश नमस्करोमि । धातारं त्वा शिरसा । मनसा वेत्सि श्री दक्षिणामूर्ति हृदयं श्रोतुमिच्छामि त्वन्मुखाम्बुजात् । सत्कृपया वद ब्रह्मन् । गुरूपासकस्य देवो भासकः । नास्त्यन्यः सत्यः तस्माद्धृदयं वदामीत्याह प्रजापतिः । मुने इदं संसृष्टं ऋग्यजुः सामाथर्वणोपनिषत् सूक्तं हृदयमिति गायन्ते चतुः षष्टि कलाविद्याः । यद्धृदयं तव वक्तेति ध्यात्वा । भक्त्या श्रद्धया गुरुमादिपूरुषम् । गुरुः सन्तुष्टो भवति । हृदयं वक्तुं क्षमो भवतीति । ध्यानाद्विरराम । असौ हृदयमित्याह । आकाशशरीरं ब्रह्मेति ज्योतिर्जायते । अथ वाऽस्याध्यात्मगोचरं भवति । अथ पिण्डाकृतिः । दक्षिणाभिमुखो वटस्थितो लीलार्थं पुरुषाकृतिर्भजते । स्वरूपाख्यो बोधयति । अणोरणीयानिति श्रुत्या गुरुमूर्तिः स्मृतः । प्रणवं प्रथममन्यद्वेदाः चत्वारो विद्याश्चतुष्षष्टिः ज्ञानम् । सत्यं तपः शमः । धर्मो दमः । श्रद्धा भक्तिः । प्रज्ञा माया इत्यादयो बहवो जायन्ते । अपरिच्छेद्यमयः । अवयवेषु किं भवति । अहं दक्षिणो विष्णुः सव्यभागः । मध्यमः शिवः । त्रिमूर्तिः सम्पृक्तो दक्षिणामूर्तिः । अथ त्रिमूर्तयः । सात्त्विक राजस तामसाः । तस्यैव कथं अहं रजः । सात्त्विको विष्णुः । तामसः शिवः । उमा शक्तिरूपम् । किं विनियोगः । अहं स्रष्टा । विष्णुर्गोप्ता । शिवो हन्ता । ब्रह्म विष्णु शिवात्मको गुरुः वेदान्ते च प्रतिष्ठितः । रोमस्थाः शिरसो वेदाः प्रवर्तन्ते मुनयो गात्ररोमजाः । मुखाश्चतुर्वेदाश्चतुःषष्टिकलाः सप्तकोटि महामन्त्राः । मुखाद्र्बाह्मणो भवति । बाह्वो राजन्यः । ऊर्वोर्वैश्यः । पद्भ्याग्ं शूद्रो अजायत । चन्द्रमा मनसो जातः । तथा लोकाग्ं अकल्पयन् । अर्क वह्नि द्विजाधिप चक्षूंष्यास्ये वर्तन्ते । गिरो वेदाः । रजसं अस मलिनम् । रेतो हिरण्यम् । पृष्ठभागाच्छुक्रशिष्या वर्तन्ते । जिह्वायां किन्नराः । दन्ताः पितरः । साध्याः जटाः । यक्षाः आस्ये । स्वेदाद्वीरभटाः । पदोः त्रिस्रोता वर्ततो । शास्य मौलिमाला । जङ्घाद्धरा । गावः पादाङ्गुष्ठात् । किमस्यायुधम् । मेरुर्भवति । शेषोऽस्यतल्पः । कटकोऽनन्तः । यज्ञसूत्रं वासुकिः । कटिसूत्रं तक्षकः । हारः कर्कटको भवति । पद्मकः कुण्डलः । महस्ताटङ्कम् । ऋक्षा मालाभवन्ति । भस्म च चन्दनम् । शिरोमणिः कौस्तुभम् । अपस्मारः पाशोऽस्य । फालाक्षिवीक्षणात् कामोऽनङ्गो भवति । त्रिपुरं च यमः । पादात्ताडितः । वामबाह्वोः पुस्तकं वह्निः । दक्षिणयोश्चिन्मुद्रा सुधाघटः । रूपं परब्रह्म । अम्बरं दिक् । शुक्लवर्णम् । सदानन्दो भवति । वट आधारोऽस्य । प्रलयच्छिदा दक्षिणामूर्तिः । परब्रह्मतत्त्वम् । ज्ञानमूर्तिः । परः यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य दक्षिणामूर्तिः स्थितः नमो नमः कारणकारणाय नमो नमो मङ्गल मङ्गलात्मने । नमो नमो वेदविदां मनीषिणे उपासनीयाय च वै नमो नमः । ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् । हिरण्यबाहुं पशूनां पतिं अम्बिकायाश्च नमस्करोमि । महाज्ञानं ज्ञानमूर्तिं नमस्करोमि । तत्त्वमूर्तिं तत्त्वमद्वयं ब्रह्माणं नमस्करोमि । वेदवेद्यं स्वामिनं विद्यादायिनं नमस्करोमि । ज्ञाननाथं जगद्गुरुं मोक्षदं नमस्करोमि । स्वयम्प्रकाशं तपोगुह्यं नमस्करोमि । कालकालान्तकं भवच्छेत्तारं नमस्करोमि । भस्मभूषं शुद्धं स्मरहन्तारं नमस्करोमि । वटमूलनिवासिनं हृदयस्थं दक्षिणामूर्तिं नमस्करोमि । शशिमौलिनं धूर्जटिं गङ्गाधरं नमस्करोमि । महादेवं गुरुं देवदेवं नमस्करोमि । लोकेशं चिरं परमात्मानं नमस्करोमि । वृषभवाहनं शिवं विद्यारूपिणं नमस्करोमि । आनन्ददं योगपीठं परमानन्दं नमस्करोमि । शितिकण्ठं रौद्रं सहस्राक्षं नमस्करोमि । भक्तसेव्यं शम्भुमर्धनारीश्वरं नमस्करोमि । सुधापाणिनं शिवं कृपानिधिं नमस्करोमि ॥

नमो नमो ज्ञानविभूषणाय नमो नमो भोगनिर्वाणहेतवे । नमो नमः परमपुरुषाय तुभ्यं नमो नमो योगगम्याय ते नमः । नमो नमो विश्वसृजे तु तुभ्यं नमो नमो विश्वगोप्त्रे च ते नमः । नमो नमो विश्वहर्त्रे परस्मै नमो नमस्तत्त्वमयाय ते नमः । नमो नमो दक्षिणामूर्तये परस्मै नमो नमो गुरुरूपाय ते नमः । नमो नमो भक्तिगम्याय तुभ्यं नमो नमो भक्तसेव्याय ते नमः ॥

य इदं हृदयं शम्भोर्ब्राह्मणः प्रयतः पठेत् । चतुर्वेद षट्छास्त्रविद्भवति । चतुष्षष्टि कलाविद्या पारगो भवति । आत्मानं वेदयति । ऋग्यजुः सामाथर्वण शीक्षा व्याकरण श्रौत स्मार्त महास्मृतयो गौतमधर्मादय उपनिषन्नाटकालङ्कार चूर्णिका गद्य कविता दयः महाभाष्य वेदान्त तर्क भाट्ट प्रभाकर भरत शास्त्र मन्त्रागमाश्व गो गजशास्त्राणीत्यादयः सर्वाश्चतुष्षष्टिविद्यास्तस्य वाचि एव नृत्यं ते । देवैः सर्वैः सेवितो भवति । एतद्धृदयं ब्राह्मणान् सम्यग्ग्राहयेत् । सोऽपि निर्वाणभूतः स्यात् । पक्षस्यैकवारं यो विप्रः प्रयतः पठेत् । तत्पक्षकृतपापान्मुक्तो भवति । मासस्यैकवारं यो विप्रः प्रयतः पठेत् । तन्मासकृतपापान्मुक्तो भवति । अथवा वर्षस्यैकवारं यो विप्रः प्रयतः पठेत् । तद्वर्षकृतपापान्मुक्तो भवति । अथवा जन्मन्येकवारं यो विप्रः प्रयतः पठेत् । तज्जन्मकृतपापान्मुक्तो भवति । मोक्षं प्रयाति । एतद्धृदयं ब्राह्मणत्रयं धारयेत् । विशिष्टः समानानां भवति । गुर्वन्तेवासिनौ समौ भवतः । गुरोः सायुज्यमवाप्नोति । बन्धुभिः सह वाक्यैकवाक्यार्थप्रयतो धारयेत् । गुरोर्नहीयत इत्याह भगवान् अथर्वेश्वर ब्राह्मणान् ॥

ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ॥


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed