Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अगणितगुणगणमप्रमेयमाद्यं
सकलजगत्स्थितिसम्यमादि हेतुम् ।
उपरतमनोयोगिहृन्मन्दिरं तं
सततमहं दक्षिणामूर्तिमीडे ॥ १ ॥
निरवधिसुखमिष्टदातारमीड्यं
नतजनमनस्तापभेदैकदक्षम् ।
भवविपिनदवाग्निनामधेयं
सततमहं दक्षिणामूर्तिमीडे ॥ २ ॥
त्रिभुवनगुरुमागमैकप्रमाणं
त्रिजगत्कारणसूत्रयोगमायम् ।
रविशतभास्वरमीहितप्रदानं
सततमहं दक्षिणामूर्तिमीडे ॥ ३ ॥
अविरतभवभावनाऽतिदूरं
पदपद्मद्वयभाविनामदूरम् ।
भवजलधिसुतारणाङ्घ्रिपोतं
सततमहं दक्षिणामूर्तिमीडे ॥ ४ ॥
कृतनिलयमनिशं वटाकमूले
निगमशिखाव्रातबोधितैकरूपम् ।
धृतमुद्राङ्गुलिगम्यचारुबोधं
सततमहं दक्षिणामूर्तिमीडे ॥ ५ ॥
द्रुहिणसुतपूजिताङ्घ्रिपद्मं
पदपद्मानतमोक्षदानदक्षम् ।
कृतगुरुकुलवासयोगिमित्रं
सततमहं दक्षिणामूर्तिमीडे ॥ ६ ॥
यतिवरहृदये सदा विभान्तं
रतिपतिशतकोटिसुन्दराङ्गमाद्यम् ।
परहितनिरतात्मनां सुसेव्यं
सततमहं दक्षिणामूर्तिमीडे ॥ ७ ॥
स्मितधवलविकासिताननाब्जं
श्रुतिसुलभं वृषभाधिरूढगात्रम् ।
सितजलजसुशोभिदेहकान्तिं
सततमहं दक्षिणामूर्तिमीडे ॥ ८ ॥
वृषभकृतमिदमिष्टसिद्धिदं
गुरुवरदेवसन्निधौ पठेद्यः ।
सकलदुरितदुःखवर्गहानिं
व्रजति चिरं ज्ञानवान् शम्भुलोकम् ॥ ९ ॥
इति श्रीवृषभदेव कृत श्री दक्षिणामूर्त्यष्टकम् ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.