Sri Dakshinamurthy Ashtakam 3 (Narasimha Bharati Krutam) – श्री दक्षिणामूर्त्यष्टकम् – ३ (नृसिंहभारती कृतम्)


पायय जनमिमममृतं
दुर्लभमितरस्य लोकस्य ।
नतजनपालनदीक्षित
मेधाधीदक्षिणामूर्ते ॥ १ ॥

स्तोतुं वा नन्तुं वा
जडविषयासक्तहृन्न शक्नोमि ।
नैसर्गिकीं कुरु कृपां
मयि वटतटवास दक्षिणामूर्ते ॥ २ ॥

स्फुरतु मम हृदि तनुस्ते
पुस्तकमुद्राक्षमालिकाकुम्भान् ।
दधती चन्द्रार्धलस-
-च्छीर्षा श्रीदक्षिणामूर्ते ॥ ३ ॥

सहमान दक्षिणानन
सहमानविहीनमत्कमन्तुततीः ।
सहमानत्वं त्यज वा
युक्तं कुर्वत्र यद्विभाति तव ॥ ४ ॥

मेधाप्रज्ञे जन्ममूकोऽपि लोकः
प्राप्नोत्यङ्घ्रिं पूजयन्यस्य लोके ।
तं पादाम्भोजातनम्रामरालिं
मेधाप्रज्ञादक्षिणामूर्तिमीडे ॥ ५ ॥

गङ्गानिर्झरिणी हिमाद्रिकुहराद्यद्वत्सुधांशोः प्रभा
निर्गच्छत्यतिवेगतः कमपि च त्यक्त्वा प्रयत्नं मुहुः ।
तद्वद्यत्पदभक्तवक्त्रकुहराद्वाणी जवान्निःसरेत्
तं वन्दे मुनिबृन्दवन्द्यचरणं श्रीदक्षिणास्यं मुदा ॥ ६ ॥

अप्पित्तार्कशशाङ्कनेत्रमगजासंलिङ्गिताङ्गं कृपा-
-वाराशिं विधिविष्णुमुख्यदिविजैः संसेविताङ्घ्रिं मुदा ।
नन्दीशप्रमुखैर्गणैः परिवृतं नागास्यषड्वक्त्रयु-
-क्पार्श्वं नीलगलं नमामि वटभूरुण्मूलवासं शिवम् ॥ ७ ॥

शीतांशुप्रतिमानकान्तिवपुषं पीताम्बुराश्यादिभि-
-र्मौनीन्द्रैः परिचिन्त्यमानमनिशं मोदाद्धृदम्भोरुहे ।
शान्तानङ्गकटाक्षिभासिनिटिलं कान्तार्धकायं विभुं
वन्दे चित्रचरित्रमिन्दुमुकुटं न्यग्रोधमूलाश्रयम् ॥ ८ ॥

इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री दक्षिणामूर्त्यष्टकम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed