Sri Bhuvaneshwari Ashtottara Shatanamavali – श्री भुवनेश्वरी अष्टोत्तरशतनामवली


ओं महामायायै नमः ।
ओं महाविद्यायै नमः ।
ओं महायोगायै नमः ।
ओं महोत्कटायै नमः ।
ओं माहेश्वर्यै नमः ।
ओं कुमार्यै नमः ।
ओं ब्रह्माण्यै नमः ।
ओं ब्रह्मरूपिण्यै नमः ।
ओं वागीश्वर्यै नमः । ९

ओं योगरूपायै नमः ।
ओं योगिनीकोटिसेवितायै नमः ।
ओं जयायै नमः ।
ओं विजयायै नमः ।
ओं कौमार्यै नमः ।
ओं सर्वमङ्गलायै नमः ।
ओं हिङ्गुलायै नमः ।
ओं विलास्यै नमः ।
ओं ज्वालिन्यै नमः । १८

ओं ज्वालरूपिण्यै नमः ।
ओं ईश्वर्यै नमः ।
ओं क्रूरसंहार्यै नमः ।
ओं कुलमार्गप्रदायिन्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं सुभगाकारायै नमः ।
ओं सुकुल्यायै नमः ।
ओं कुलपूजितायै नमः ।
ओं वामाङ्गायै नमः । २७

ओं वामचारायै नमः ।
ओं वामदेवप्रियायै नमः ।
ओं डाकिन्यै नमः ।
ओं योगिनीरूपायै नमः ।
ओं भूतेश्यै नमः ।
ओं भूतनायिकायै नमः ।
ओं पद्मावत्यै नमः ।
ओं पद्मनेत्रायै नमः ।
ओं प्रबुद्धायै नमः । ३६

ओं सरस्वत्यै नमः ।
ओं भूचर्यै नमः ।
ओं खेचर्यै नमः ।
ओं मायायै नमः ।
ओं मातङ्ग्यै नमः ।
ओं भुवनेश्वर्यै नमः ।
ओं कान्तायै नमः ।
ओं पतिव्रतायै नमः ।
ओं साक्ष्यै नमः । ४५

ओं सुचक्षुषे नमः ।
ओं कुण्डवासिन्यै नमः ।
ओं उमायै नमः ।
ओं कुमार्यै नमः ।
ओं लोकेश्यै नमः ।
ओं सुकेश्यै नमः ।
ओं पद्मरागिण्यै नमः ।
ओं इन्द्राण्यै नमः ।
ओं ब्रह्मचण्डाल्यै नमः । ५४

ओं चण्डिकायै नमः ।
ओं वायुवल्लभायै नमः ।
ओं सर्वधातुमय्यै नमः ।
ओं मूर्तये नमः ।
ओं जलरूपायै नमः ।
ओं जलोदर्यै नमः ।
ओं आकाश्यै नमः ।
ओं रणगायै नमः ।
ओं नृकपालविभूषणायै नमः । ६३

ओं नर्मदायै नमः ।
ओं मोक्षदायै नमः ।
ओं धर्मकामार्थदायिन्यै नमः ।
ओं गायत्र्यै नमः ।
ओं सावित्र्यै नमः ।
ओं त्रिसन्ध्यायै नमः ।
ओं तीर्थगामिन्यै नमः ।
ओं अष्टम्यै नमः ।
ओं नवम्यै नमः । ७२

ओं दशम्यै नमः ।
ओं एकादश्यै नमः ।
ओं पौर्णमास्यै नमः ।
ओं कुहूरूपायै नमः ।
ओं तिथिमूर्तिस्वरूपिण्यै नमः ।
ओं सुरारिनाशकार्यै नमः ।
ओं उग्ररूपायै नमः ।
ओं वत्सलायै नमः ।
ओं अनलायै नमः । ८१

ओं अर्धमात्रायै नमः ।
ओं अरुणायै नमः ।
ओं पीतलोचनायै नमः ।
ओं लज्जायै नमः ।
ओं सरस्वत्यै नमः ।
ओं विद्यायै नमः ।
ओं भवान्यै नमः ।
ओं पापनाशिन्यै नमः ।
ओं नागपाशधरायै नमः । ९०

ओं मूर्तये नमः ।
ओं अगाधायै नमः ।
ओं धृतकुण्डलायै नमः ।
ओं क्षत्ररूपायै नमः ।
ओं क्षयकर्यै नमः ।
ओं तेजस्विन्यै नमः ।
ओं शुचिस्मितायै नमः ।
ओं अव्यक्तायै नमः ।
ओं व्यक्तलोकायै नमः । ९९

ओं शम्भुरूपायै नमः ।
ओं मनस्विन्यै नमः ।
ओं मातङ्ग्यै नमः ।
ओं मत्तमातङ्ग्यै नमः ।
ओं सदामहादेवप्रियायै नमः ।
ओं दैत्यघ्न्यै नमः ।
ओं वाराह्यै नमः ।
ओं सर्वशास्त्रमय्यै नमः ।
ओं शुभायै नमः । १०८

इति श्री भुवनेश्वर्यष्टोत्तरशतनामावली ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed