Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।
पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम शनि ग्रहपीडापरिहारार्थं शनि ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं शनि ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥
– शनि मन्त्रः –
शन्नो देवीरित्यस्य मन्त्रस्य दध्यङ्ङाथर्वण (दध्यङ्गाथर्वण) ऋषिः गायत्री छन्दः शनैश्चरो देवता आपो बीजं वर्तमान इति शक्तिः शनैश्चर प्रीत्यर्थे जपे विनियोगः ।
न्यासः –
ओं दध्यङ्ङाथर्वण ऋषये नमः शिरसि ।
ओं गायत्री छन्दसे नमः मुखे ।
ओं शनैश्चर देवतायै नमः हृदये ।
ओं आपो बीजाय नमः गुह्ये ।
ओं वर्तमान शक्तये नमः पादयोः ।
ओं शनैश्चर प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।
करन्यासः –
ओं शन्नोदेवीरिति अङ्गुष्ठाभ्यां नमः ।
ओं अभीष्टयेति तर्जनीभ्यां नमः ।
ओं आपोभवन्तु इति मध्यमाभ्यां नमः ।
ओं पीतये इति अनामिकाभ्यां नमः ।
ओं शं योरिति कनिष्ठिकाभ्यां नमः ।
ओं अभिस्रवन्तु नः इति करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं शन्नोदेवीरिति हृदयाय नमः ।
ओं अभीष्टयेति शिरसे स्वाहा ।
ओं आपोभवन्तु इति शिखायै वषट् ।
ओं पीतये इति कवचाय हुम् ।
ओं शं योरिति नेत्रत्रयाय वौषट् ।
ओं अभिस्रवन्तु नः इति अस्त्राय फट् ।
ध्यानम् –
नीलद्युतिः शूलधरः किरीटी
गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रशान्तः
सदाऽस्तु मह्यं वरमन्दगामी ॥
लमित्यादि पञ्चपूजां कुर्यात् ॥
(य।वे।३६-१२)
ओं शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं योर॒भि स्र॑वन्तु नः ॥
ओं शनैश्चराय नमः ।
समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥
अनेन मया कृत शनि ग्रहस्य मन्त्र जपेन शनि सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।
ओं शान्तिः शान्तिः शान्तिः ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.