Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
करतलराजच्छक्ते स्वरदपराभूतकुन्दसुमगर्व ।
सुरवरनिषेविताङ्घ्रे शरवणभव पाहि देवसेनेश ॥ १ ॥
तटिदाभदेहकान्ते कटिविलसत्पीतवर्णकौशेय ।
पाटितशूरासुर भो शरवणभव पाहि देवसेनेश ॥ २ ॥
नीलग्रीवतनूद्भव बालदिनेशानकोटिनिभदेह ।
कालप्रतिभटमोदद शरवणभव पाहि देवसेनेश ॥ ३ ॥
पदजितपङ्कज पङ्कजभवपङ्कजनेत्रमुख्यसुरवन्द्य ।
पदवीं प्रापय महतीं शरवणभव पाहि देवसेनेश ॥ ४ ॥
तारकदैत्यनिवारक तारापतिगर्वहारिषड्वक्त्र ।
तारक भवाम्बुराशेः शरवणभव पाहि देवसेनेश ॥ ५ ॥
पर्वतसुतामनोऽम्बुजसद्यःसञ्जातवासरेशतते ।
सर्वश्रुतिगीतविभो शरवणभव पाहि देवसेनेश ॥ ६ ॥
इति शृङ्गेरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री शरवणभव देवसेनेश षट्कम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.