Saravana Bhava Devasenesha Shatkam – शरवणभव देवसेनेश षट्कम्


करतलराजच्छक्ते स्वरदपराभूतकुन्दसुमगर्व ।
सुरवरनिषेविताङ्घ्रे शरवणभव पाहि देवसेनेश ॥ १ ॥

तटिदाभदेहकान्ते कटिविलसत्पीतवर्णकौशेय ।
पाटितशूरासुर भो शरवणभव पाहि देवसेनेश ॥ २ ॥

नीलग्रीवतनूद्भव बालदिनेशानकोटिनिभदेह ।
कालप्रतिभटमोदद शरवणभव पाहि देवसेनेश ॥ ३ ॥

पदजितपङ्कज पङ्कजभवपङ्कजनेत्रमुख्यसुरवन्द्य ।
पदवीं प्रापय महतीं शरवणभव पाहि देवसेनेश ॥ ४ ॥

तारकदैत्यनिवारक तारापतिगर्वहारिषड्वक्त्र ।
तारक भवाम्बुराशेः शरवणभव पाहि देवसेनेश ॥ ५ ॥

पर्वतसुतामनोऽम्बुजसद्यःसञ्जातवासरेशतते ।
सर्वश्रुतिगीतविभो शरवणभव पाहि देवसेनेश ॥ ६ ॥

इति शृङ्गेरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री शरवणभव देवसेनेश षट्कम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed