Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।
पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम बुध ग्रहपीडापरिहारार्थं बुध ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं बुध ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥
– बुध मन्त्रः –
उद्बुध्यस्वेत्यस्य मन्त्रस्य परमेष्ठी ऋषिः आर्षीत्रिष्टुप् छन्दः बुधो देवता त्वमिष्टापूर्तेसं इति बीजं बुध प्रीत्यर्थे जपे विनियोगः ।
न्यासः –
ओं परमेष्ठी ऋषये नमः शिरसि ।
ओं आर्षीत्रिष्टुप् छन्दसे नमः मुखे ।
ओं बुध देवतायै नमः हृदये ।
ओं त्वामिष्टापूर्तेसं इति बीजाय नमः गुह्ये ।
ओं बुध प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।
करन्यासः –
ओं उद्बुध्यस्वाग्ने प्रति जागृहीति अङ्गुष्ठाभ्यां नमः ।
ओं त्वमिष्टापूर्ते समिति तर्जनीभ्यां नमः ।
ओं सृजेथामयं चेति मध्यमाभ्यां नमः ।
ओं अस्मिन्त्सधस्थेऽअध्युत्तरस्मिन्निति अनामिकाभ्यां नमः ।
ओं विश्वेदेवा इति कनिष्ठिकाभ्यां नमः ।
ओं यजमानश्च सीदतेति करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं उद्बुध्यस्वाग्ने प्रति जागृहीति हृदयाय नमः ।
ओं त्वमिष्टापूर्ते समिति शिरसे स्वाहा ।
ओं सृजेथामयं चेति शिखायै वषट् ।
ओं अस्मिन्त्सधस्थेऽअध्युत्तरस्मिन्निति कवचाय हुम् ।
ओं विश्वेदेवा इति नेत्रत्रयाय वौषट् ।
ओं यजमानश्च सीदतेति अस्त्राय फट् ।
ध्यानम् –
पीताम्बरः पीतवपुः किरीटी
चतुर्भुजो दण्डधरश्च सौम्यः ।
चर्मासिधृत् सोमसुतः सु मेरुः
सिंहाधिरूढो वरदो बुधश्च ॥
लमित्यादि पञ्चपूजां कुर्यात् ॥
(य।वे।१५-५४)
ओं उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सग्ं सृ॑जेथाम॒यं च॑ ।
अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥
ओं बुधाय नमः ।
समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥
अनेन मया कृत बुध ग्रहस्य मन्त्र जपेन बुध सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।
ओं शान्तिः शान्तिः शान्तिः ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.