Brihaspati Graha Vedic Mantra – बृहस्पति ग्रहस्य वैदिक मन्त्र जपम्


आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम बृहस्पति ग्रहपीडापरिहारार्थं बृहस्पति ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं बृहस्पति ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥

– बृहस्पति मन्त्रः –

बृहस्पतयेत्यस्य मन्त्रस्य गृत्समद ऋषिः भुरिगत्यष्टिश्छन्दः बृहस्पतिर्देवता बृहस्पति प्रीत्यर्थे जपे विनियोगः ।

न्यासः –
ओं गृत्समद ऋषये नमः शिरसि ।
ओं भुरिगत्यष्टिश्छन्दसे नमः मुखे ।
ओं बृहस्पति देवतायै नमः हृदये ।
ओं बृहस्पति प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं बृहस्पतेऽअति यदर्यो इति अङ्गुष्ठाभ्यां नमः ।
ओं अर्हाद्द्युमदिति तर्जनीभ्यां नमः ।
ओं विभाति क्रतुमदिति मध्यमाभ्यां नमः ।
ओं जनेषु इति अनामिकाभ्यां नमः ।
ओं यद्दीदयच्छवसऽऋत प्रजाततदस्मासु इति कनिष्ठिकाभ्यां नमः ।
ओं द्रविणं धेहि चित्रमिति करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं बृहस्पतेऽअति यदर्यो इति हृदयाय नमः ।
ओं अर्हाद्द्युमदिति शिरसे स्वाहा ।
ओं विभाति क्रतुमदिति शिखायै वषट् ।
ओं जनेषु इति कवचाय हुम् ।
ओं यद्दीदयच्छवसऽऋत प्रजाततदस्मासु इति नेत्रत्रयाय वौषट् ।
ओं द्रविणं धेहि चित्रमिति अस्त्राय फट् ।

ध्यानम् –
स्वर्णाम्बरः स्वर्णवपुः किरीटी
चतुर्भुजो देवगुरुः प्रशान्तः ।
दधाति दण्डं च कमण्डलुं च
तथाऽक्षसूत्रं वरदोऽस्तु मह्यम् ॥

लमित्यादि पञ्चपूजां कुर्यात् ॥

(य।वे।२६-३)
ओं बृह॑स्पते॒ऽअति॒ यद॒र्योऽअर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
यद्दी॒दय॒च्छव॑सऽ ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥

ओं बृहस्पतये नमः ।

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत बृहस्पति ग्रहस्य मन्त्र जपेन बृहस्पति सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed