stōtranidhi → śrī viṣṇu stōtrāṇi → nyāsa daśakam śrīmān vēṅkaṭanāthāryaḥ kavitārkika kēsarī | vēdāntācārya varyō mē sannidhattāṁ sadā hr̥di || ahaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → ēka ślōkī bhāratam ādau pāṇḍavadhārtarāṣṭrajananaṁ lākṣāgr̥hēdāhanaṁ dyūtastrīharaṇaṁ vanē viharaṇaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī satyanārāyaṇa aṣṭōttara śatanāmāvaliḥ ōṁ satyadēvāya namaḥ | ōṁ satyātmanē namaḥ | ōṁ satyabhūtāya namaḥ |...
stōtranidhi → daśāvatāra stōtrāṇi → śrī kūrma stōtram namāma tē dēva padāravindaṁ prapanna tāpōpaśamātapatram | yanmūlakētā yatayō:'mjasōru saṁsāraduḥkhaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → ēka ślōkī bhāgavataṁ ādau dēvakidēvi garbhajananaṁ gōpī gr̥hēvardhanaṁ māyāpūtana jīvitāpaharaṇaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → catuśślōkī bhāgavataṁ śrī bhagavānuvāca | jñānaṁ paramaguhyaṁ mē yadvijñānasamanvitam | sarahasyaṁ tadaṅgaṁ ca gr̥hāṇa...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stōtram r̥ṣaya ūcuḥ | jitaṁ jitaṁ tē:'jita yajñabhāvanā trayīṁ tanūṁ svāṁ paridhunvatē namaḥ |...
stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 2 aditiruvāca | namastē dēvadēvēśa sarvavyāpiñjanārdana | sattvādiguṇabhēdēna lōkavẏāpārakāraṇē || 1 ||...
stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 1 ( Also see - śrī vāmana stōtram - 3 (vāmanapurāṇē) >>) aditiruvāca | yajñēśa yajñapuruṣācyuta...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇa hr̥daya stōtram asya śrīnārāyaṇahr̥dayastōtramantrasya bhārgava r̥ṣiḥ, anuṣṭupchandaḥ,...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hayagrīva stōtram jñānānandamayaṁ dēvaṁ nirmalasphaṭikākr̥tiṁ ādhāraṁ sarvavidyānāṁ hayagrīvamupāsmahē || 1 ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu sahasranāmāvaliḥ ōṁ viśvasmai namaḥ | ōṁ viṣṇavē namaḥ | ōṁ vaṣaṭkārāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu aṣṭōttara śatanāmāvalī ōṁ viṣṇavē namaḥ | ōṁ jiṣṇavē namaḥ | ōṁ vaṣaṭkārāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu aṣṭōttara śatanāma stōtram aṣṭōttaraśataṁ nāmnāṁ viṣṇōratulatējasaḥ | yasya śravaṇamātrēṇa narō...
stōtranidhi → daśāvatāra stōtrāṇi → śrī ādivarāha stōtram (bhūdēvī kr̥taṁ) dharaṇyuvāca | namastē dēvadēvēśa varāhavadanā:'cyuta | kṣīrasāgarasaṅkāśa...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇustavarājaḥ padmōvāca | yōgēna siddhavibudhaiḥ paribhāvyamānaṁ lakṣmyālayaṁ tulasikācitabhaktabhr̥ṅgam |...
stōtranidhi → daśāvatāra stōtrāṇi → akrūrakr̥ta daśāvatāra stutiḥ namaḥ kāraṇamatsyāya pralayābdhicarāya ca | hayaśīrṣṇē namastubhyaṁ madhukaiṭabhamr̥tyavē ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → dāmōdarāṣṭakaṁ namāmīśvaraṁ saccidānandarūpaṁ lasatkuṇḍalaṁ gōkulē bhrājamānam |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu śatanāma stōtram nārada uvāca | ōṁ vāsudēvaṁ hr̥ṣīkēśaṁ vāmanaṁ jalaśāyinam | janārdanaṁ hariṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī raṅga gadyam cidacitparatattvānāṁ tattvāyāthārthyavēdinē | rāmānujāya munayē namō mama garīyasē ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → kēvalāṣṭakam madhuraṁ madhurēbhyō:'pi maṅgalēbhyō:'pi maṅgalam | pāvanaṁ pāvanēbhyō:'pi harērnāmaiva kēvalam || 1 ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → bhagavanmānasapūjā hr̥dambhōjē kr̥ṣṇaḥ sajalajaladaśyāmalatanuḥ sarōjākṣaḥ sragvī mukuṭakaṭakādyābharaṇavān |...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇāṣṭākṣarī stuti ōṁ namaḥ praṇavārthārtha sthūlasūkṣma kṣarākṣara vyaktāvyakta kalātīta ōṅkārāya namō...
stōtranidhi → daśāvatāra stōtrāṇi → daśāvatārastuti nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē | rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||...