Nyasa Dasakam – nyāsa daśakam

stōtranidhi → śrī viṣṇu stōtrāṇi → nyāsa daśakam śrīmān vēṅkaṭanāthāryaḥ kavitārkika kēsarī | vēdāntācārya varyō mē sannidhattāṁ sadā hr̥di || ahaṁ...

Eka Sloki Bharatham – ēka ślōkī bhāratam

stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → ēka ślōkī bhāratam ādau pāṇḍavadhārtarāṣṭrajananaṁ lākṣāgr̥hēdāhanaṁ dyūtastrīharaṇaṁ vanē viharaṇaṁ...

Sri Kurma Stotram – śrī kūrma stōtram

stōtranidhi → daśāvatāra stōtrāṇi → śrī kūrma stōtram namāma tē dēva padāravindaṁ prapanna tāpōpaśamātapatram | yanmūlakētā yatayō:'mjasōru saṁsāraduḥkhaṁ...

Chatusloki Bhagavatam – catuśślōkī bhāgavataṁ

stōtranidhi → śrī viṣṇu stōtrāṇi → catuśślōkī bhāgavataṁ śrī bhagavānuvāca | jñānaṁ paramaguhyaṁ mē yadvijñānasamanvitam | sarahasyaṁ tadaṅgaṁ ca gr̥hāṇa...

Sri Varaha Stotram – śrī varāha stōtram

stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stōtram r̥ṣaya ūcuḥ | jitaṁ jitaṁ tē:'jita yajñabhāvanā trayīṁ tanūṁ svāṁ paridhunvatē namaḥ |...

Sri Vamana Stotram 2 – śrī vāmana stōtram 2

stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 2 aditiruvāca | namastē dēvadēvēśa sarvavyāpiñjanārdana | sattvādiguṇabhēdēna lōkavẏāpārakāraṇē || 1 ||...

Sri Vamana Stotram 1 – śrī vāmana stōtram 1

stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 1 ( Also see - śrī vāmana stōtram - 3 (vāmanapurāṇē) >>) aditiruvāca | yajñēśa yajñapuruṣācyuta...

Sri Hayagreeva Stotram – śrī hayagrīva stōtram

stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hayagrīva stōtram jñānānandamayaṁ dēvaṁ nirmalasphaṭikākr̥tiṁ ādhāraṁ sarvavidyānāṁ hayagrīvamupāsmahē || 1 ||...

Sri Vishnu stavaraja – śrī viṣṇustavarājaḥ

stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇustavarājaḥ padmōvāca | yōgēna siddhavibudhaiḥ paribhāvyamānaṁ lakṣmyālayaṁ tulasikācitabhaktabhr̥ṅgam |...

Sri Damodarastakam – dāmōdarāṣṭakaṁ

stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → dāmōdarāṣṭakaṁ namāmīśvaraṁ saccidānandarūpaṁ lasatkuṇḍalaṁ gōkulē bhrājamānam |...

Sri Ranga Gadyam – śrī raṅga gadyam

stōtranidhi → śrī viṣṇu stōtrāṇi → śrī raṅga gadyam cidacitparatattvānāṁ tattvāyāthārthyavēdinē | rāmānujāya munayē namō mama garīyasē ||...

Kevalashtakam – kēvalāṣṭakam

stōtranidhi → śrī viṣṇu stōtrāṇi → kēvalāṣṭakam madhuraṁ madhurēbhyō:'pi maṅgalēbhyō:'pi maṅgalam | pāvanaṁ pāvanēbhyō:'pi harērnāmaiva kēvalam || 1 ||...

Bhagavan manasa pooja – bhagavanmānasapūjā

stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → bhagavanmānasapūjā hr̥dambhōjē kr̥ṣṇaḥ sajalajaladaśyāmalatanuḥ sarōjākṣaḥ sragvī mukuṭakaṭakādyābharaṇavān |...

Dasavatara Stuthi – daśāvatārastuti

stōtranidhi → daśāvatāra stōtrāṇi → daśāvatārastuti nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē | rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||...
error: Not allowed