Sri Hayagreeva Stotram – śrī hayagrīva stōtram


jñānānandamayaṁ dēvaṁ nirmalasphaṭikākr̥tiṁ
ādhāraṁ sarvavidyānāṁ hayagrīvamupāsmahē || 1 ||

svatassiddhaṁ śuddhasphaṭikamaṇibhū bhr̥tpratibhaṭaṁ
sudhāsadhrīcībhirdyutibhiravadātatribhuvanaṁ
anantaistrayyantairanuvihita hēṣāhalahalaṁ
hatāśēṣāvadyaṁ hayavadanamīḍēmahimahaḥ || 2 ||

samāhārassāmnāṁ pratipadamr̥cāṁ dhāma yajuṣāṁ
layaḥ pratyūhānāṁ laharivitatirbōdhajaladhēḥ
kathādarpakṣubhyatkathakakulakōlāhalabhavaṁ
haratvantardhvāntaṁ hayavadanahēṣāhalahalaḥ || 3 ||

prācī sandhyā kācidantarniśāẏāḥ
prajñādr̥ṣṭē rañjanaśrīrapūrvā
vaktrī vēdān bhātu mē vājivaktrā
vāgīśākhyā vāsudēvasya mūrtiḥ || 4 ||

viśuddhavijñānaghanasvarūpaṁ
vijñānaviśrāṇanabaddhadīkṣaṁ
dayānidhiṁ dēhabhr̥tāṁ śaraṇyaṁ
dēvaṁ hayagrīvamahaṁ prapadyē || 5 ||

apauruṣēyairapi vākprapañcaiḥ
adyāpi tē bhūtimadr̥ṣṭapārāṁ
stuvannahaṁ mugdha iti tvayaiva
kāruṇyatō nātha kaṭākṣaṇīyaḥ || 6 ||

dākṣiṇyaramyā giriśasya mūrtiḥ-
dēvī sarōjāsanadharmapatnī
vyāsādayō:’pi vyapadēśyavācaḥ
sphuranti sarvē tava śaktilēśaiḥ || 7 ||

mandō:’bhaviṣyanniyataṁ viriñcaḥ
vācāṁ nidhērvāñchitabhāgadhēyaḥ
daityāpanītān dayayaina bhūyō:’pi
adhyāpayiṣyō nigamānnacēttvam || 8 ||

vitarkaḍōlāṁ vyavadhūya sattvē
br̥haspatiṁ vartayasē yatastvaṁ
tēnaiva dēva tridēśēśvarāṇā
aspr̥ṣṭaḍōlāyitamādhirājyam || 9 ||

agnau samiddhārciṣi saptatantōḥ
ātasthivānmantramayaṁ śarīraṁ
akhaṇḍasārairhaviṣāṁ pradānaiḥ
āpyāyanaṁ vyōmasadāṁ vidhatsē || 10 ||

yanmūla mīdr̥kpratibhātattvaṁ
yā mūlamāmnāyamahādrumāṇāṁ
tattvēna jānanti viśuddhasattvāḥ
tvāmakṣarāmakṣaramātr̥kāṁ tvām || 11 ||

avyākr̥tādvyākr̥tavānasi tvaṁ
nāmāni rūpāṇi ca yāni pūrvaṁ
śaṁsanti tēṣāṁ caramāṁ pratiṣṭhāṁ
vāgīśvara tvāṁ tvadupajñavācaḥ || 12 ||

mugdhēnduniṣyandavilōbhanīyāṁ
mūrtiṁ tavānandasudhāprasūtiṁ
vipaścitaścētasi bhāvayantē
vēlāmudārāmiva dugdha sindhōḥ || 13 ||

manōgataṁ paśyati yassadā tvāṁ
manīṣiṇāṁ mānasarājahaṁsaṁ
svayampurōbhāvavivādabhājaḥ
kiṅkurvatē tasya girō yathārham || 14 ||

api kṣaṇārdhaṁ kalayanti yē tvāṁ
āplāvayantaṁ viśadairmayūkhaiḥ
vācāṁ pravāhairanivāritaistē
mandākinīṁ mandayituṁ kṣamantē || 15 ||

svāminbhavaddyānasudhābhiṣēkāt
vahanti dhanyāḥ pulakānubandaṁ
alakṣitē kvāpi nirūḍha mūlaṁ
aṅgvēṣvi vānandathumaṅkurantam || 16 ||

svāminpratīcā hr̥dayēna dhanyāḥ
tvaddhyānacandrōdayavardhamānaṁ
amāntamānandapayōdhimantaḥ
payōbhi rakṣṇāṁ parivāhayanti || 17 ||

svairānubhāvās tvadadhīnabhāvāḥ
samr̥ddhavīryāstvadanugrahēṇa
vipaścitōnātha taranti māyāṁ
vaihārikīṁ mōhanapiñchikāṁ tē || 18 ||

prāṅnirmitānāṁ tapasāṁ vipākāḥ
pratyagraniśśrēyasasampadō mē
samēdhiṣīraṁ stava pādapadmē
saṅkalpacintāmaṇayaḥ praṇāmāḥ || 19 ||

viluptamūrdhanyalipikramāṇā
surēndracūḍāpadalālitānāṁ
tvadaṅghri rājīvarajaḥkaṇānāṁ
bhūyānprasādō mayi nātha bhūyāt || 20 ||

parisphurannūpuracitrabhānu –
prakāśanirdhūtatamōnuṣaṅgā
padadvayīṁ tē paricinmahē:’ntaḥ
prabōdharājīvavibhātasandhyām || 21 ||

tvatkiṅkarālaṅkaraṇōcitānāṁ
tvayaiva kalpāntarapālitānāṁ
mañjupraṇādaṁ maṇinūpuraṁ tē
mañjūṣikāṁ vēdagirāṁ pratīmaḥ || 22 ||

sañcintayāmi pratibhādaśāsthān
sandhukṣayantaṁ samayapradīpān
vijñānakalpadrumapallavābhaṁ
vyākhyānamudrāmadhuraṁ karaṁ tē || 23 ||

cittē karōmi sphuritākṣamālaṁ
savyētaraṁ nātha karaṁ tvadīyaṁ
jñānāmr̥tōdañcanalampaṭānāṁ
līlāghaṭīyantramivā:’:’śritānām || 24 ||

prabōdhasindhōraruṇaiḥ prakāśaiḥ
pravālasaṅghātamivōdvahantaṁ
vibhāvayē dēva sa pustakaṁ tē
vāmaṁ karaṁ dakṣiṇamāśritānām || 25 ||

tamāṁ sibhittvāviśadairmayūkhaiḥ
samprīṇayantaṁ viduṣaścakōrān
niśāmayē tvāṁ navapuṇḍarīkē
śaradghanēcandramiva sphurantam || 26 ||

diśantu mē dēva sadā tvadīyāḥ
dayātaraṅgānucarāḥ kaṭākṣāḥ
śrōtrēṣu puṁsāmamr̥taṅkṣarantīṁ
sarasvatīṁ samśritakāmadhēnum || 27 ||

viśēṣavitpāriṣadēṣu nātha
vidagdhagōṣṭhī samarāṅgaṇēṣu
jigīṣatō mē kavitārkikēndrān
jihvāgrasiṁhāsanamabhyupēyāḥ || 28 ||

tvāṁ cintayan tvanmayatāṁ prapannaḥ
tvāmudgr̥ṇan śabdamayēna dhāmnā
svāminsamājēṣu samēdhiṣīya
svacchandavādāhavabaddhaśūraḥ || 29 ||

nānāvidhānāmagatiḥ kalānāṁ
na cāpi tīrthēṣu kr̥tāvatāraḥ
dhruvaṁ tavā:’nādha parigrahāyāḥ
nava navaṁ pātramahaṁ dayāyāḥ || 30 ||

akampanīyānyapanītibhēdaiḥ
alaṅkr̥ṣīran hr̥dayaṁ madīyam
śaṅkā kalaṅkā pagamōjjvalāni
tattvāni samyañci tava prasādāt || 31 ||

vyākhyāmudrāṁ karasarasijaiḥ pustakaṁ śaṅkhacakrē
bhibhradbhinna sphaṭikarucirē puṇḍarīkē niṣaṇṇaḥ |
amlānaśrīramr̥taviśadairamśubhiḥ plāvayanmāṁ
āvirbhūyādanaghamahimāmānasē vāgadhīśaḥ || 32 ||

vāgarthasiddhihētōḥpaṭhata hayagrīvasaṁstutiṁ bhaktyā
kavitārkikakēsariṇā vēṅkaṭanāthēna viracitāmētām || 33 ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed