Sri Satyanarayana Ashtottara Shatanamavali – śrī satyanārāyaṇa aṣṭōttara śatanāmāvaliḥ


ōṁ satyadēvāya namaḥ |
ōṁ satyātmanē namaḥ |
ōṁ satyabhūtāya namaḥ |
ōṁ satyapuruṣāya namaḥ |
ōṁ satyanāthāya namaḥ |
ōṁ satyasākṣiṇē namaḥ |
ōṁ satyayōgāya namaḥ |
ōṁ satyajñānāya namaḥ |
ōṁ satyajñānapriyāya namaḥ | 9

ōṁ satyanidhayē namaḥ |
ōṁ satyasambhavāya namaḥ |
ōṁ satyaprabhavē namaḥ |
ōṁ satyēśvarāya namaḥ |
ōṁ satyakarmaṇē namaḥ |
ōṁ satyapavitrāya namaḥ |
ōṁ satyamaṅgalāya namaḥ |
ōṁ satyagarbhāya namaḥ |
ōṁ satyaprajāpatayē namaḥ | 18

ōṁ satyavikramāya namaḥ |
ōṁ satyasiddhāya namaḥ |
ōṁ satyā:’cyutāya namaḥ |
ōṁ satyavīrāya namaḥ |
ōṁ satyabōdhāya namaḥ |
ōṁ satyadharmāya namaḥ |
ōṁ satyāgrajāya namaḥ |
ōṁ satyasantuṣṭāya namaḥ |
ōṁ satyavarāhāya namaḥ | 27

ōṁ satyapārāyaṇāya namaḥ |
ōṁ satyapūrṇāya namaḥ |
ōṁ satyauṣadhāya namaḥ |
ōṁ satyaśāśvatāya namaḥ |
ōṁ satyapravardhanāya namaḥ |
ōṁ satyavibhavē namaḥ |
ōṁ satyajyēṣṭhāya namaḥ |
ōṁ satyaśrēṣṭhāya namaḥ |
ōṁ satyavikramiṇē namaḥ | 36

ōṁ satyadhanvinē namaḥ |
ōṁ satyamēdhāya namaḥ |
ōṁ satyādhīśāya namaḥ |
ōṁ satyakratavē namaḥ |
ōṁ satyakālāya namaḥ |
ōṁ satyavatsalāya namaḥ |
ōṁ satyavasavē namaḥ |
ōṁ satyamēghāya namaḥ |
ōṁ satyarudrāya namaḥ | 45

ōṁ satyabrahmaṇē namaḥ |
ōṁ satyā:’mr̥tāya namaḥ |
ōṁ satyavēdāṅgāya namaḥ |
ōṁ satyacaturātmanē namaḥ |
ōṁ satyabhōktrē namaḥ |
ōṁ satyaśucayē namaḥ |
ōṁ satyārjitāya namaḥ |
ōṁ satyēndrāya namaḥ |
ōṁ satyasaṅgarāya namaḥ | 54

ōṁ satyasvargāya namaḥ |
ōṁ satyaniyamāya namaḥ |
ōṁ satyamēdhāya namaḥ |
ōṁ satyavēdyāya namaḥ |
ōṁ satyapīyūṣāya namaḥ |
ōṁ satyamāyāya namaḥ |
ōṁ satyamōhāya namaḥ |
ōṁ satyasurānandāya namaḥ |
ōṁ satyasāgarāya namaḥ | 63

ōṁ satyatapasē namaḥ |
ōṁ satyasiṁhāya namaḥ |
ōṁ satyamr̥gāya namaḥ |
ōṁ satyalōkapālakāya namaḥ |
ōṁ satyasthitāya namaḥ |
ōṁ satyadikpālakāya namaḥ |
ōṁ satyadhanurdharāya namaḥ |
ōṁ satyāmbujāya namaḥ |
ōṁ satyavākyāya namaḥ | 72

ōṁ satyaguravē namaḥ |
ōṁ satyanyāyāya namaḥ |
ōṁ satyasākṣiṇē namaḥ |
ōṁ satyasaṁvr̥tāya namaḥ |
ōṁ satyasampradāya namaḥ |
ōṁ satyavahnayē namaḥ |
ōṁ satyavāyuvē namaḥ |
ōṁ satyaśikharāya namaḥ |
ōṁ satyānandāya namaḥ | 81

ōṁ satyādhirājāya namaḥ |
ōṁ satyaśrīpādāya namaḥ |
ōṁ satyaguhyāya namaḥ |
ōṁ satyōdarāya namaḥ |
ōṁ satyahr̥dayāya namaḥ |
ōṁ satyakamalāya namaḥ |
ōṁ satyanālāya namaḥ |
ōṁ satyahastāya namaḥ |
ōṁ satyabāhavē namaḥ | 90

ōṁ satyamukhāya namaḥ |
ōṁ satyajihvāya namaḥ |
ōṁ satyadamṣṭrāya namaḥ |
ōṁ satyanāsikāya namaḥ |
ōṁ satyaśrōtrāya namaḥ |
ōṁ satyacakṣasē namaḥ |
ōṁ satyaśirasē namaḥ |
ōṁ satyamukuṭāya namaḥ |
ōṁ satyāmbarāya namaḥ | 99

ōṁ satyābharaṇāya namaḥ |
ōṁ satyāyudhāya namaḥ |
ōṁ satyaśrīvallabhāya namaḥ |
ōṁ satyaguptāya namaḥ |
ōṁ satyapuṣkarāya namaḥ |
ōṁ satyadhr̥tāya namaḥ |
ōṁ satyabhāmāratāya namaḥ |
ōṁ satyagr̥harūpiṇē namaḥ |
ōṁ satyapraharaṇāyudhāya namaḥ | 108

iti satyanārāyaṇāṣṭōttaraśata nāmāvaliḥ ||


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed