Pragya Vivardhana Karthikeya Stotram – prajñāvivardhana kārtikēya stōtram


skanda uvāca |
yōgīśvarō mahāsēnaḥ kārtikēyō:’gninandanaḥ |
skandaḥ kumāraḥ sēnānīḥ svāmī śaṅkarasambhavaḥ || 1 ||

gāṅgēyastāmracūḍaśca brahmacārī śikhidhvajaḥ |
tārakārirumāputraḥ krauñcāriśca ṣaḍānanaḥ || 2 ||

śabdabrahmasamudraśca siddhaḥ sārasvatō guhaḥ |
sanatkumārō bhagavān bhōgamōkṣaphalapradaḥ || 3 ||

śarajanmā gaṇādhīśapūrvajō muktimārgakr̥t |
sarvāgamapraṇētā ca vāñchitārthapradarśanaḥ || 4 ||

aṣṭāviṁśatināmāni madīyānīti yaḥ paṭhēt |
pratyūṣē śraddhayā yuktō mūkō vācaspatirbhavēt || 5 ||

mahāmantramayānīti mama nāmānukīrtanam |
mahāprajñāmavāpnōti nātra kāryā vicāraṇā || 6 ||

iti śrīrudrayāmalē prajñāvivardhanākhyaṁ śrīmatkārtikēyastōtram ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed