Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
skanda uvāca |
yōgīśvarō mahāsēnaḥ kārtikēyō:’gninandanaḥ |
skandaḥ kumāraḥ sēnānīḥ svāmī śaṅkarasambhavaḥ || 1 ||
gāṅgēyastāmracūḍaśca brahmacārī śikhidhvajaḥ |
tārakārirumāputraḥ krauñcāriśca ṣaḍānanaḥ || 2 ||
śabdabrahmasamudraśca siddhaḥ sārasvatō guhaḥ |
sanatkumārō bhagavān bhōgamōkṣaphalapradaḥ || 3 ||
śarajanmā gaṇādhīśapūrvajō muktimārgakr̥t |
sarvāgamapraṇētā ca vāñchitārthapradarśanaḥ || 4 ||
aṣṭāviṁśatināmāni madīyānīti yaḥ paṭhēt |
pratyūṣē śraddhayā yuktō mūkō vācaspatirbhavēt || 5 ||
mahāmantramayānīti mama nāmānukīrtanam |
mahāprajñāmavāpnōti nātra kāryā vicāraṇā || 6 ||
iti śrīrudrayāmalē prajñāvivardhanākhyaṁ śrīmatkārtikēyastōtram ||
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.