Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmān vēṅkaṭanāthāryaḥ kavitārkika kēsarī |
vēdāntācārya varyō mē sannidhattāṁ sadā hr̥di ||
ahaṁ madrakṣaṇabharō madrakṣaṇa phalaṁ tathā |
na mama śrīpatērēvētyātmānaṁ nikṣipēt budhaḥ || 1 ||
nyasẏāmyakiñcanaḥ śrīman anukūlōnyavarjitaḥ |
viśvāsa prārthanāpūrvam ātmarakṣābharaṁ tvayi || 2 ||
svāmī svaśēṣaṁ svavaśaṁ svabharatvēna nirbharaṁ |
svadatta svadhiyā svārthaṁ svasmin nyasyati māṁ svayam || 3 ||
śrīman abhīṣṭa varada tvāmasmi śaraṇaṁ gataḥ |
ētaddēhāvasānē māṁ tvatpādaṁ prāpaya svayam || 4 ||
tvacchēṣatvē sthiradhiyaṁ tvat prāptyēka prayōjanaṁ |
niṣiddha kāmyarahitaṁ kuru māṁ nitya kiṅkaram || 5 ||
dēvī bhūṣaṇa hētyādi juṣṭasya bhagavaṁstava |
nityaṁ niraparādhēṣu kaiṅkaryēṣu niyuṅkṣva mām || 6 ||
māṁ madīyaṁ ca nikhilaṁ cētanā:’cētanātmakaṁ |
svakaiṅkaryōpakaraṇaṁ varada svīkuru svayam || 7 ||
tvadēka rakṣyasya mama tvamēva karuṇākara |
na pravartaya pāpāni pravr̥ttāni nivartaya || 8 ||
akr̥tyānāṁ ca karaṇaṁ kr̥tyānāṁ varjanaṁ ca mē |
kṣamasva nikhilaṁ dēva praṇatārtihara prabhō || 9 ||
śrīmān niyata pañcāṅgaṁ madrakṣaṇa bharārpaṇaṁ |
acīkarat svayaṁ svasmin atōhamiha nirbharaḥ || 10 ||
saṁsārāvartavēga praśamana śubhadr̥gdēśika prēkṣitōhaṁ
santyaktōnyairupāyairanucitacaritēśvadya śāntābhisandhiḥ |
niśśaṅka stattvadr̥ṣṭvā niravadhikadayaṁ prāpya saṁrakṣakaṁ
tvāṁ nyasyatvatpādapadmē varada nijabharaṁ nirbharō nirbhayōsmi || 11 ||
iti kavitārkikasiṁhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya
vēdāntācāryasya kr̥tiṣu nẏāsadaśakam |
See more śrī viṣṇu stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.