Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmān vēṅkaṭanāthāryaḥ kavitārkikakēsarī |
vēdāntācāryavaryō mē sannidhattāṁ sadā hr̥di ||
ahaṁ madrakṣaṇabharō madrakṣaṇaphalaṁ tathā |
na mama śrīpatērēvētyātmānaṁ nikṣipēt budhaḥ || 1 ||
nyasyāmyakiñcanaḥ śrīman anukūlō:’nyavarjitaḥ |
viśvāsaprārthanāpūrvaṁ ātmarakṣābharaṁ tvayi || 2 ||
svāmī svaśēṣaṁ svavaśaṁ svabharatvēna nirbharam |
svadattasvadhiyā svārthaṁ svasmin nyasyati māṁ svayam || 3 ||
śrīmannabhīṣṭavarada tvāmasmi śaraṇaṁ gataḥ |
ētaddēhāvasānē māṁ tvatpādaṁ prāpaya svayam || 4 ||
tvacchēṣatvē sthiradhiyaṁ tvat prāptyēkaprayōjanam |
niṣiddhakāmyarahitaṁ kuru māṁ nityakiṅkaram || 5 ||
dēvībhūṣaṇahētyādijuṣṭasya bhagavaṁstava |
nityaṁ niraparādhēṣu kaiṅkaryēṣu niyuṅkṣva mām || 6 ||
māṁ madīyaṁ ca nikhilaṁ cētanā:’cētanātmakam |
svakaiṅkaryōpakaraṇaṁ varada svīkuru svayam || 7 ||
tvadēkarakṣyasya mama tvamēva karuṇākara |
na pravartaya pāpāni pravr̥ttāni nivartaya || 8 ||
akr̥tyānāṁ ca karaṇaṁ kr̥tyānāṁ varjanaṁ ca mē |
kṣamasva nikhilaṁ dēva praṇatārtihara prabhō || 9 ||
śrīmān niyatapañcāṅgaṁ madrakṣaṇabharārpaṇam |
acīkarat svayaṁ svasmin atō:’hamiha nirbharaḥ || 10 ||
maṅgalaślōkaḥ –
saṁsārāvartavēgapraśamanaśubhadr̥gdēśikaprēkṣitōhaṁ
santyaktōnyairupāyairanucitacaritēśvadya śāntābhisandhiḥ |
niśśaṅkastattvadr̥ṣṭvā niravadhikadayaṁ prārthya saṁrakṣakaṁ tvāṁ
nyasya tvatpādapadmē varada nijabharaṁ nirbharō nirbhayōsmi ||
iti śrīmadvēṅkaṭanāthasya vēdāntācāryasya kr̥tiṣu nyāsa daśakam ||
See more śrī viṣṇu stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.