Nyasa Dasakam – nyāsa daśakam


śrīmān vēṅkaṭanāthāryaḥ kavitārkika kēsarī |
vēdāntācārya varyō mē sannidhattāṁ sadā hr̥di ||

ahaṁ madrakṣaṇabharō madrakṣaṇa phalaṁ tathā |
na mama śrīpatērēvētyātmānaṁ nikṣipēt budhaḥ || 1 ||

nyasẏāmyakiñcanaḥ śrīman anukūlōnyavarjitaḥ |
viśvāsa prārthanāpūrvam ātmarakṣābharaṁ tvayi || 2 ||

svāmī svaśēṣaṁ svavaśaṁ svabharatvēna nirbharaṁ |
svadatta svadhiyā svārthaṁ svasmin nyasyati māṁ svayam || 3 ||

śrīman abhīṣṭa varada tvāmasmi śaraṇaṁ gataḥ |
ētaddēhāvasānē māṁ tvatpādaṁ prāpaya svayam || 4 ||

tvacchēṣatvē sthiradhiyaṁ tvat prāptyēka prayōjanaṁ |
niṣiddha kāmyarahitaṁ kuru māṁ nitya kiṅkaram || 5 ||

dēvī bhūṣaṇa hētyādi juṣṭasya bhagavaṁstava |
nityaṁ niraparādhēṣu kaiṅkaryēṣu niyuṅkṣva mām || 6 ||

māṁ madīyaṁ ca nikhilaṁ cētanā:’cētanātmakaṁ |
svakaiṅkaryōpakaraṇaṁ varada svīkuru svayam || 7 ||

tvadēka rakṣyasya mama tvamēva karuṇākara |
na pravartaya pāpāni pravr̥ttāni nivartaya || 8 ||

akr̥tyānāṁ ca karaṇaṁ kr̥tyānāṁ varjanaṁ ca mē |
kṣamasva nikhilaṁ dēva praṇatārtihara prabhō || 9 ||

śrīmān niyata pañcāṅgaṁ madrakṣaṇa bharārpaṇaṁ |
acīkarat svayaṁ svasmin atōhamiha nirbharaḥ || 10 ||

saṁsārāvartavēga praśamana śubhadr̥gdēśika prēkṣitōhaṁ
santyaktōnyairupāyairanucitacaritēśvadya śāntābhisandhiḥ |
niśśaṅka stattvadr̥ṣṭvā niravadhikadayaṁ prāpya saṁrakṣakaṁ
tvāṁ nyasyatvatpādapadmē varada nijabharaṁ nirbharō nirbhayōsmi || 11 ||

iti kavitārkikasiṁhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya
vēdāntācāryasya kr̥tiṣu nẏāsadaśakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed