Sri Shashti Devi Stotram – śrī ṣaṣṭhī dēvi stōtram


dhyānam |
śrīmanmātaramambikāṁ vidhimanōjātāṁ sadābhīṣṭadāṁ
skandēṣṭāṁ ca jagatprasūṁ vijayadāṁ satputra saubhāgyadām |
sadratnābharaṇānvitāṁ sakaruṇāṁ śubhrāṁ śubhāṁ suprabhāṁ
ṣaṣṭhāṁśāṁ prakr̥tēḥ paraṁ bhagavatīṁ śrīdēvasēnāṁ bhajē || 1 ||

ṣaṣṭhāṁśāṁ prakr̥tēḥ śuddhāṁ supratiṣṭhāṁ ca suvratāṁ
suputradāṁ ca śubhadāṁ dayārūpāṁ jagatprasūm |
śvētacampakavarṇābhāṁ raktabhūṣaṇabhūṣitāṁ
pavitrarūpāṁ paramaṁ dēvasēnā parāṁ bhajē || 2 ||

stōtram |
namō dēvyai mahādēvyai siddhyai śāntyai namō namaḥ |
śubhāyai dēvasēnāyai ṣaṣṭhīdēvyai namō namaḥ || 1 ||

varadāyai putradāyai dhanadāyai namō namaḥ |
sukhadāyai mōkṣadāyai ṣaṣṭhīdēvyai namō namaḥ || 2 ||

sr̥ṣṭyai ṣaṣṭhāṁśarūpāyai siddhāyai ca namō namaḥ |
māyāyai siddhayōginyai ṣaṣṭhīdēvyai namō namaḥ || 3 ||

sārāyai śāradāyai ca parādēvyai namō namaḥ |
bālādhiṣṭātr̥dēvyai ca ṣaṣṭhīdēvyai namō namaḥ || 4 ||

kalyāṇadāyai kalyāṇyai phaladāyai ca karmaṇām |
pratyakṣāyai sarvabhaktānāṁ ṣaṣṭhīdēvyai namō namaḥ || 5 ||

pūjyāyai skandakāntāyai sarvēṣāṁ sarvakarmasu |
dēvarakṣaṇakāriṇyai ṣaṣṭhīdēvyai namō namaḥ || 6 ||

śuddhasattvasvarūpāyai vanditāyai nr̥ṇāṁ sadā |
hiṁsākrōdhavarjitāyai ṣaṣṭhīdēvyai namō namaḥ || 7 ||

dhanaṁ dēhi priyāṁ dēhi putraṁ dēhi surēśvari |
mānaṁ dēhi jayaṁ dēhi dviṣō jahi mahēśvari || 8 ||

dharmaṁ dēhi yaśō dēhi ṣaṣṭhīdēvī namō namaḥ |
dēhi bhūmiṁ prajāṁ dēhi vidyāṁ dēhi supūjitē |
kalyāṇaṁ ca jayaṁ dēhi ṣaṣṭhīdēvyai namō namaḥ || 9 ||

phalaśr̥ti |
iti dēvīṁ ca saṁstutya labhētputraṁ priyavratam |
yaśaśvinaṁ ca rājēndraṁ ṣaṣṭhīdēvi prasādataḥ || 10 ||

ṣaṣṭhīstōtramidaṁ brahmān yaḥ śr̥ṇōti tu vatsaram |
aputrō labhatē putraṁ varaṁ sucira jīvanam || 11 ||

varṣamēkaṁ ca yā bhaktyā saṁstutyēdaṁ śr̥ṇōti ca |
sarvapāpādvinirmuktā mahāvandhyā prasūyatē || 12 ||

vīraṁ putraṁ ca guṇinaṁ vidyāvantaṁ yaśasvinam |
sucirāyuṣyavantaṁ ca sūtē dēvi prasādataḥ || 13 ||

kākavandhyā ca yā nārī mr̥tavatsā ca yā bhavēt |
varṣaṁ śr̥tvā labhētputraṁ ṣaṣṭhīdēvi prasādataḥ || 14 ||

rōgayuktē ca bālē ca pitāmātā śr̥ṇōti cēt |
māsēna mucyatē rōgān ṣaṣṭhīdēvi prasādataḥ || 15 ||

jaya dēvi jaganmātaḥ jagadānandakāriṇi |
prasīda mama kalyāṇi namastē ṣaṣṭhīdēvatē || 16 ||

iti śrī ṣaṣṭhīdēvi stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed