stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ ṣōḍaśadaśakam nārāyaṇīyaṁ ṣōḍaśadaśakam (16) - naranārāyaṇāvatāraṁ tathā dakṣayāgaḥ dakṣō...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ pañcadaśadaśakam nārāyaṇīyaṁ pañcadaśadaśakam (15) - kapilōpadēśam matiriha guṇasaktā bandhakr̥ttēṣvasaktā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ caturdaśadaśakam nārāyaṇīyaṁ caturdaśadaśakam (14) - kapilāvatāram samanusmr̥tatāvakāṅghriyugmaḥ sa manuḥ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ trayōdaśadaśakam nārāyaṇīyaṁ trayōdaśadaśakam (13) - hiraṇyākṣavadham hiraṇyākṣaṁ tāvadvarada...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ dvādaśadaśakam nārāyaṇīyaṁ dvādaśadaśakam (12) varāhāvatāram svāyaṁbhuvō manurathō janasargaśīlō dr̥ṣṭvā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ ēkādaśadaśakam nārāyaṇīyaṁ ēkādaśadaśakam (11) sanakādīnāṁ vaikuṇṭhadarśanam | hiraṇyākṣasya tathā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ daśamadaśakam nārāyaṇīyaṁ daśamadaśakam (10) - sr̥ṣṭivaividhyam vaikuṇṭha vardhitabalō:'tha bhavatprasādā-...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ navamadaśakam nārāyaṇīyaṁ navamadaśakam (9) - brahmaṇaḥ tapaḥ tathā lōkasr̥ṣṭiḥ sthitaḥ sa kamalōdbhavastava hi...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ aṣṭamadaśakam nārāyaṇīyaṁ aṣṭamadaśakam (8) - pralayavarṇanam ēvaṁ tāvatprākr̥taprakṣayāntē brāhmē kalpē...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ saptamadaśakam nārāyaṇīyaṁ saptamadaśakam (7) - brahmaṇaḥ janma, tapaḥ tathā vaikuṇṭhadarśanam ēvaṁ dēva...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ ṣaṣṭhadaśakam nārāyaṇīyaṁ ṣaṣṭhadaśakam (6) - virāṭ-svarūpavarṇanam ēvaṁ caturdaśajaganmayatāṁ gatasya...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ pañcamadaśakam nārāyaṇīyaṁ pañcamadaśakam (5) - virāṭpuruṣōtpattiḥ vyaktāvyaktamidaṁ na...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ caturthadaśakam nārāyaṇīyaṁ caturthadaśakam (4) - yōgābhyāsaḥ tathā yōgasiddhiḥ | kalyatāṁ mama kuruṣva tāvatīṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ tr̥tīyadaśakam nārāyaṇīyaṁ tr̥tīyadaśakam (3) - uttamabhaktasya guṇāḥ paṭhantō nāmāni pramadabharasindhau...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ viṁśadaśakam nārāyaṇīyaṁ viṁśadaśakam (20) - r̥ṣabhayōgīśvaracaritam priyavratasya priyaputrabhūtā-...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ dvitīyadaśakam nārāyaṇīyaṁ dvitīyadaśakam (2) - bhagavataḥ svarūpamādhuryaṁ tathā bhaktimahattvam...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam prathamadaśakam nārāyaṇīyaṁ prathamadaśakam (1) - bhagavataḥ svarūpaṁ tathā māhātmyam...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ catvāriṁśadaśakam nārāyaṇīyaṁ catvāriṁśadaśakam (40) - pūtanāmōkṣam tadanu nandamamandaśubhāspadaṁ nr̥papurīṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkōnacatvāriṁśadaśakam nārāyaṇīyaṁ ēkōnacatvāriṁśadaśakam (39) - yōgamāyā prādurbhāvaṁ tathā gōkulē...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam aṣṭātriṁśadaśakaṁ nārāyaṇīyaṁ aṣṭātriṁśadaśakaṁ 38 - śrīkr̥ṣṇāvatāram ānandarūpa bhagavannayi...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptatriṁśadaśakam nārāyaṇīyaṁ saptatriṁśadaśakam (37) - śrīkr̥ṣṇāvatārōpakramam sāndrānandatanō harē nanu purā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ṣaṭtriṁśadaśakam nārāyaṇīyaṁ ṣaṭtriṁśadaśakam (36) - paraśurāmāvatāram atrēḥ putratayā purā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam pañcatriṁśadaśakam nārāyaṇīyaṁ pañcatriṁśadaśakam (35) - śrīrāmāvatāram-2 nītassugrīvamaitrīṁ tadanu hanumatā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam catustriṁśadaśakam nārāyaṇīyaṁ catustriṁśadaśakam (34) - śrīrāmāvatāram gīrvāṇairarthyamānō daśamukhanidhanaṁ...