Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭamadaśakam (8) – pralayavarṇanam
ēvaṁ tāvatprākr̥taprakṣayāntē
brāhmē kalpē hyādimē labdhajanmā |
brahmā bhūyastvatta ēvāpya vēdān
sr̥ṣṭiṁ cakrē pūrvakalpōpamānām || 8-1 ||
sō:’yaṁ caturyugasahasramitānyahāni
tāvanmitāśca rajanīrbahuśō nināya |
nidrātyasau tvayi nilīya samaṁ svasr̥ṣṭai-
rnaimittikapralayamāhuratō:’sya rātrim || 8-2 ||
asmādr̥śāṁ punaraharmukhakr̥tyatulyāṁ
sr̥ṣṭiṁ karōtyanudinaṁ sa bhavatprasādāt |
prāgbrahmakalpajanuṣāṁ ca parāyuṣāṁ tu
suptaprabōdhanasamā:’sti tadā:’pi sr̥ṣṭiḥ || 8-3 ||
pañcāśadabdamadhunā svavayō:’rdharūpa-
mēkaṁ parārdhamativr̥tya hi vartatē:’sau |
tatrāntyarātrijanitānkathayāmi bhūman
paścāddināvataraṇē ca bhavadvilāsān || 8-4 ||
dināvasānē:’tha sarōjayōniḥ
suṣuptikāmastvayi sannililyē |
jaganti ca tvajjaṭharaṁ samīyu-
stadēdamēkārṇavamāsa viśvam || 8-5 ||
tavaiva vēṣē phaṇirāji śēṣē
jalaikaśēṣē bhuvanē sma śēṣē |
ānandasāndrānubhavasvarūpaḥ
svayōganidrāparimudritātmā || 8-6 ||
kālākhyaśaktiṁ pralayāvasānē
prabōdhayētyādiśatā kilādau |
tvayā prasuptaṁ parisuptaśakti-
vrajēna tatrākhilajīvadhāmnā || 8-7 ||
caturyugāṇāṁ ca sahasramēvaṁ
tvayi prasuptē punaradvitīyē |
kālākhyaśaktiḥ prathamaprabuddhā
prābōdhayattvāṁ kila viśvanātha || 8-8 ||
vibudhya ca tvaṁ jalagarbhaśāyin
vilōkya lōkānakhilānpralīnān |
tēṣvēva sūkṣmātmatayā nijāntaḥ-
sthitēṣu viśvēṣu dadātha dr̥ṣṭim || 8-9 ||
tatastvadīyādayi nābhirandhrā-
dudañcitaṁ kiñcana divyapadmam |
nilīnaniśśēṣapadārthamālā-
saṅkṣēparūpaṁ mukulāyamānam || 8-10 ||
tadētadaṁbhōruhakuḍmalaṁ tē
kalēbarāttōyapathē prarūḍham |
bahirnirītaṁ paritaḥ sphuradbhiḥ
svadhāmabhirdhvāntamalaṁ nyakr̥ntat || 8-11 ||
samphullapatrē nitarāṁ vicitrē
tasminbhavadvīryadhr̥tē sarōjē |
sa padmajanmā vidhirāvirāsīt
svayamprabuddhākhilavēdarāśiḥ || 8-12 ||
asminparātman nanu pādmakalpē
tvamitthamutthāpitapadmayōniḥ |
anantabhūmā mama rōgarāśiṁ
nirundhi vātālayavāsa viṣṇō || 8-13 ||
iti aṣṭamadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.