Narayaneeyam Dasakam 7 – nārāyaṇīyaṁ saptamadaśakam


nārāyaṇīyaṁ saptamadaśakam (7) – brahmaṇaḥ janma, tapaḥ tathā vaikuṇṭhadarśanam

ēvaṁ dēva caturdaśātmakajagadrūpēṇa jātaḥ puna-
stasyōrdhvaṁ khalu satyalōkanilayē jātō:’si dhātā svayam |
yaṁ śaṁsanti hiraṇyagarbhamakhilatrailōkyajīvātmakaṁ
yō:’bhūt sphītarajōvikāravikasannānāsisr̥kṣārasaḥ || 7-1 ||

sō:’yaṁ viśvavisargadattahr̥dayaḥ sampaśyamānaḥ svayaṁ
bōdhaṁ khalvanavāpya viśvaviṣayaṁ cintākulastasthivān |
tāvattvaṁ jagatāmpatē tapa tapētyēvaṁ hi vaihāyasīṁ
vāṇīmēnamaśiśravaḥ śrutisukhāṁ kurvaṁstapaḥprēraṇām || 7-2 ||

kō:’sau māmavadatpumāniti jalāpūrṇē jaganmaṇḍalē
dikṣūdvīkṣya kimapyanīkṣitavatā vākyārthamutpaśyatā |
divyaṁ varṣasahasramāttatapasā tēna tvamārādhita-
stasmai darśitavānasi svanilayaṁ vaikuṇṭhamēkādbhutam || 7-3 ||

māyā yatra kadāpi nō vikurutē bhātē jagadbhyō bahi-
śśōkakrōdhavimōhasādhvasamukhā bhāvāstu dūraṁ gatāḥ |
sāndrānandajharī ca yatra paramajyōtiḥprakāśātmakē
tattē dhāma vibhāvitaṁ vijayatē vaikuṇṭharūpaṁ vibhō || 7-4 ||

yasminnāma caturbhujā harimaṇiśyāmāvadātatviṣō
nānābhūṣaṇaratnadīpitadiśō rājadvimānālayāḥ |
bhaktiprāptatathāvidhōnnatapadā dīvyanti divyā janā-
stattē dhāma nirastasarvaśamalaṁ vaikuṇṭharūpaṁ jayēt || 7-5 ||

nānādivyavadhūjanairabhivr̥tā vidyullatātulyayā
viśvōnmādanahr̥dyagātralatayā vidyōtitāśāntarā |
tvatpādāṁbujasaurabhaikakutukāllakṣmīḥ svayaṁ lakṣyatē
yasmin vismayanīyadivyavibhavaṁ tattē padaṁ dēhi mē || 7-6 ||

tatraivaṁ pratidarśitē nijapadē ratnāsanādhyāsitaṁ
bhāsvatkōṭilasatkirīṭakaṭakādyākalpadīprākr̥ti |
śrīvatsāṅkitamāttakaustubhamaṇicchāyāruṇaṁ kāraṇaṁ
viśvēṣāṁ tava rūpamaikṣata vidhistattē vibhō bhātu mē || 7-7 ||

kālāṁbhōdakalāyakōmalarucīcakrēṇa cakraṁ diśā-
māvr̥ṇvānamudāramandahasitasyandaprasannānanam |
rājatkaṁbugadāripaṅkajadharaśrīmadbhujāmaṇḍalaṁ
sraṣṭustuṣṭikaraṁ vapustava vibhō madrōgamudvāsayēt || 7-8 ||

dr̥ṣṭvā saṁbhr̥tasaṁbhramaḥ kamalabhūstvatpādapāthōruhē
harṣāvēśavaśaṁvadō nipatitaḥ prītyā kr̥tārthībhavan |
jānāsyēva manīṣitaṁ mama vibhō jñānaṁ tadāpādaya
dvaitādvaitabhavatsvarūpaparamityācaṣṭa taṁ tvāṁ bhajē || 7-9 ||

ātāmrē caraṇē vinamramatha taṁ hastēna hastē spr̥śan
bōdhastē bhavitā na sargavidhibirbandhō:’pi sañjāyatē |
ityābhāṣya giraṁ pratōṣya nitarāṁ taccittagūḍhaḥ svayaṁ
sr̥ṣṭau taṁ samudairayaḥ sa bhagavannullāsayōllāghatām || 7-10 ||

iti saptamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed