Narayaneeyam Dasakam 10 – nārāyaṇīyaṁ daśamadaśakam


nārāyaṇīyaṁ daśamadaśakam (10) – sr̥ṣṭivaividhyam

vaikuṇṭha vardhitabalō:’tha bhavatprasādā-
daṁbhōjayōnirasr̥jatkila jīvadēhān |
sthāsnūni bhūruhamayāni tathā tiraścāṁ
jātīrmanuṣyanivahānapi dēvabhēdān || 10-1 ||

mithyāgrahāsmimatirāgavikōpabhīti-
rajñānavr̥ttimiti pañcavidhāṁ sa sr̥ṣṭvā |
uddāmatāmasapadārthavidhānadūna-
stēnē tvadīyacaraṇasmaraṇaṁ viśuddhyai || 10-2 ||

tāvatsasarja manasā sanakaṁ sanandaṁ
bhūyassanātanamuniṁ ca sanatkumāram |
tē sr̥ṣṭikarmaṇi tu tēna niyujyamānā-
stvatpādabhaktirasikā jagr̥hurna vāṇīm || 10-3 ||

tāvatprakōpamuditaṁ pratirundhatō:’sya
bhrūmadhyatō:’jani mr̥ḍō bhavadēkadēśaḥ |
nāmāni mē kuru padāni ca hā viriñcē-
tyādau rurōda kila tēna sa rudranāmā || 10-4 ||

ēkādaśāhvayatayā ca vibhinnarūpaṁ
rudraṁ vidhāya dayitā vanitāśca dattvā |
tāvantyadatta ca padāni bhavatpraṇunnaḥ
prāha prajāviracanāya ca sādaraṁ tam || 10-5 ||

rudrābhisr̥ṣṭabhayadākr̥tirudrasaṅgha-
saṁpūryamāṇābhuvanatrayabhītacētāḥ |
mā mā prajāḥ sr̥ja tapaścara maṅgalāyē-
tyācaṣṭa taṁ kamalabhūrbhavadīritātmā || 10-6 ||

tasyātha sargarasikasya marīciratri-
statrāṅgirāḥ kratumuniḥ pulahaḥ pulastyaḥ |
aṅgādajāyata bhr̥guśca vasiṣṭhadakṣau
śrīnāradaśca bhagavan bhavadaṅghridāsaḥ || 10-7 ||

dharmādikānabhisr̥jannatha kardamaṁ ca
vāṇīṁ vidhāya vidhiraṅgajasaṅkulō:’bhūt |
tvadbōdhitaiḥ sanakadakṣamukhaistanūjai-
rudbōdhitaśca virarāma tamō vimuñcan || 10-8 ||

vēdānpurāṇanivahānapi sarvavidyāḥ
kurvannijānanagaṇāccaturānanō:’sau |
putrēṣu tēṣu vinidhāya sa sargavr̥ddhi-
maprāpnuvaṁstava padāṁbujamāśritō:’bhūt || 10-9 ||

jānannupāyamatha dēhamajō vibhajya
strīpuṁsabhāvamabhajanmanutadvadhūbhyām |
tābhyāṁ ca mānuṣakulāni vivardhayaṁstvaṁ
gōvinda mārutapurēśa nirundhi rōgān || 10-10 ||

iti daśamadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed