Narayaneeyam Dasakam 11 – nārāyaṇīyaṁ ēkādaśadaśakam


nārāyaṇīyaṁ ēkādaśadaśakam (11) sanakādīnāṁ vaikuṇṭhadarśanam | hiraṇyākṣasya tathā hiraṇyakaśipōḥ jananam |

kramēṇa sargē parivardhamānē
kadāpi divyāḥ sanakādayastē |
bhavadvilōkāya vikuṇṭhalōkaṁ
prapēdirē mārutamandirēśa || 11-1 ||

manōjñanaiśrēyasakānanādyai-
ranēkavāpīmaṇimandiraiśca |
anōpamaṁ taṁ bhavatō nikētaṁ
munīśvarāḥ prāpuratītakakṣyāḥ || 11-2 ||

bhavaddidr̥kṣūnbhavanaṁ vivikṣūn
dvāḥsthau jayastān vijayō:’pyarundhām |
tēṣāṁ ca cittē padamāpa kōpaḥ
sarvaṁ bhavatprēraṇayaiva bhūman || 11-3 ||

vaikuṇṭhalōkānucitapracēṣṭau
kaṣṭau yuvāṁ daityagatiṁ bhajētam |
iti praśaptau bhavadāśrayau tau
harismr̥tirnō:’stviti nēmatustān || 11-4 ||

tadētadājñāya bhavānavāptaḥ
sahaiva lakṣmyā bahiraṁbujākṣa |
khagēśvarāṁsārpitacārubāhu-
rānandayaṁstānabhirāmamūrtyā || 11-5 ||

prasādya gīrbhiḥ stuvatō munīndrā-
nananyanāthāvatha pārṣadau tau |
saṁraṁbhayōgēna bhavaistribhirmā-
mupētamityāttakr̥paṁ nyagādīḥ || 11-6 ||

tvadīyabhr̥tyāvatha kaśyapāttau
surārivīrāvuditau ditau dvau |
sandhyāsamutpādanakaṣṭacēṣṭau
yamau ca lōkasya yamāvivānyau || 11-7 ||

hiraṇyapūrvaḥ kaśipuḥ kilaikaḥ
parō hiraṇyākṣa iti pratītaḥ |
ubhau bhavannāthamaśēṣalōkaṁ
ruṣā nyarundhāṁ nijavāsanāndhau || 11-8 ||

tayōrhiraṇyākṣamahāsurēndrō
raṇāya dhāvannanavāptavairī |
bhavatpriyāṁ kṣmāṁ salilē nimajya
cacāra garvādvinadan gadāvān || 11-9 ||

tatō jalēśātsadr̥śaṁ bhavantaṁ
niśamya babhrāma gavēṣayaṁstvām |
bhaktaikadr̥śyaḥ sa kr̥pānidhē tvaṁ
nirundhi rōgān marudālayēśa || 11-10 ||

iti ēkādaśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed