stōtranidhi → śrī śiva stōtrāṇi → śrī śiva sahasranāma stōtram dhyānam | śāntaṁ padmāsanasthaṁ śaśidharamukuṭaṁ pañcavaktraṁ trinētraṁ śūlaṁ vajraṁ ca...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva sahasranāma stōtram - pūrvapīṭhikā pūrvapīṭhikā || vāsudēva uvāca | tataḥ sa prayatō bhūtvā mama tāta yudhiṣṭhira |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva aṣṭōttara śatanāmāvalī ōṁ śivāya namaḥ | ōṁ mahēśvarāya namaḥ | ōṁ śambhavē namaḥ | ōṁ pinākinē namaḥ |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva mahimnaḥ stōtram mahimnaḥ pāraṁ tē paramaviduṣō yadyasadr̥śī stutirbrahmādīnāmapi tadavasannāstvayi giraḥ |...
stōtranidhi → śrī śiva stōtrāṇi → liṅgāṣṭakam brahmamurārisurārcita liṅgaṁ nirmalabhāsitaśōbhita liṅgam | janmajaduḥkhavināśaka liṅgaṁ tatpraṇamāmi sadā...
stōtranidhi → śrī śiva stōtrāṇi → śrī viśvanāthāṣṭakam gaṅgātaraṅgaramaṇīyajaṭākalāpaṁ gaurīnirantaravibhūṣitavāmabhāgam |...
stōtranidhi → śrī śiva stōtrāṇi → śrī vaidyanāthāṣṭakam śrīrāmasaumitrijaṭāyuvēda ṣaḍānanāditya kujārcitāya | śrīnīlakaṇṭhāya dayāmayāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrāṣṭakam namāmīśamīśāna nirvāṇarūpaṁ vibhuṁ vyāpakaṁ brahmavēdasvarūpam | nijaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ...
stōtranidhi → śrī śiva stōtrāṇi → rudra pañcamukha dhyānam saṁvartāgnitaṭitpradīptakanakapraspardhitējōmayaṁ gambhīradhvanimiśritōgradahanaprōdbhāsitāmrādharam |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivāṣṭakam prabhuṁ prāṇanāthaṁ vibhuṁ viśvanāthaṁ jagannāthanāthaṁ sadānandabhājam | bhavadbhavyabhūtēśvaraṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva tāṇḍava stōtram jaṭāṭavī galajjala pravāha pāvitasthalē galēvalambya lambitāṁ bhujaṅgatuṅgamālikām |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivamaṅgalāṣṭakam bhavāya candracūḍāya nirguṇāya guṇātmanē | kālakālāya rudrāya nīlagrīvāya maṅgalam || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → mr̥tasañjīvana stōtram ēvamārādhya gaurīśaṁ dēvaṁ mr̥tyuñjayēśvaram | mr̥tasañjīvanaṁ nāmnā kavacaṁ prajapēt sadā || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva ṣaḍakṣara stōtram 1| rudrayāmalē ---------------- ōṁkāraṁ bindusamyuktaṁ nityaṁ dhyāyanti yōginaḥ | kāmadaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī mahēśvara pañcaratna stōtram prātaḥ smarāmi paramēśvaravaktrapadmaṁ phālākṣikīlapariśōṣitapañcabāṇam |...
stōtranidhi → śrī śiva stōtrāṇi → mahā mr̥tyuñjaya stōtram rudraṁ paśupatiṁ sthāṇuṁ nīlakaṇṭhamumāpatim | namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati ||...
stōtranidhi → śrī śiva stōtrāṇi → bilvāṣṭakam 1 tridalaṁ triguṇākāraṁ trinētraṁ ca triyāyudham | trijanmapāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → pradōṣastōtrāṣṭakam satyaṁ bravīmi paralōkahitaṁ bravīmi sāraṁ bravīmyupaniṣaddhr̥dayaṁ bravīmi |...
stōtranidhi → śrī śiva stōtrāṇi → dvādaśa jyōtirliṅgāni saurāṣṭrē sōmanāthaṁ ca śrīśailē mallikārjunam | ujjayinyāṁ mahākālamōṅkāramamalēśvaram || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → dāridryadahana śiva stōtram viśvēśvarāya narakārṇavatāraṇāya karṇāmr̥tāya śaśiśēkharadhāraṇāya | karpūrakāntidhavalāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī candraśēkharāṣṭakam candraśēkhara candraśēkhara candraśēkhara pāhi mām | candraśēkhara candraśēkhara candraśēkhara rakṣa...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivāṣṭōttaraśatanāma stōtram śivō mahēśvaraḥ śambhuḥ pinākī śaśiśēkharaḥ | vāmadēvō virūpākṣaḥ kapardī...
stōtranidhi → vividha stōtrāṇi → śrī maṇikarṇikāṣṭakam tvattīrē maṇikarṇikē hariharau sāyujyamuktipradau vādantau kurutaḥ parasparamubhau jantōḥ prayāṇōtsavē |...
stōtranidhi → vividha stōtrāṇi → nirvāṇa ṣaṭkam manōbuddhyahaṅkāracittāni nāhaṁ na śrōtraṁ na jihvā na ca ghrāṇanētrē na ca vyōma bhūmirna tējō na vāyu-...
Posts navigation