Sri Shiva Ashtottara satanamavali – śrī śiva aṣṭōttara śatanāmāvalī


ōṁ śivāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ pinākinē namaḥ |
ōṁ śaśiśēkharāya namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ kapardinē namaḥ |
ōṁ nīlalōhitāya namaḥ | 9

ōṁ śaṅkarāya namaḥ |
ōṁ śūlapāṇinē namaḥ |
ōṁ khaṭvāṅginē namaḥ |
ōṁ viṣṇuvallabhāya namaḥ |
ōṁ śipiviṣṭāya namaḥ |
ōṁ ambikānāthāya namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ bhavāya namaḥ | 18

ōṁ śarvāya namaḥ |
ōṁ trilōkēśāya namaḥ |
ōṁ śitikaṇṭhāya namaḥ |
ōṁ śivāpriyāya namaḥ |
ōṁ ugrāya namaḥ |
ōṁ kapālinē namaḥ |
ōṁ kāmārayē namaḥ |
ōṁ andhakāsurasūdanāya namaḥ |
ōṁ gaṅgādharāya namaḥ | 27

ōṁ lalāṭākṣāya namaḥ |
ōṁ kālakālāya namaḥ |
ōṁ kr̥pānidhayē namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ paraśuhastāya namaḥ |
ōṁ mr̥gapāṇayē namaḥ |
ōṁ jaṭādharāya namaḥ |
ōṁ kailāsavāsinē namaḥ |
ōṁ kavacinē namaḥ | 36

ōṁ kaṭhōrāya namaḥ |
ōṁ tripurāntakāya namaḥ |
ōṁ vr̥ṣāṅkāya namaḥ |
ōṁ vr̥ṣabhārūḍhāya namaḥ |
ōṁ bhasmōddhūlitavigrahāya namaḥ |
ōṁ sāmapriyāya namaḥ |
ōṁ svaramayāya namaḥ |
ōṁ trayīmūrtayē namaḥ |
ōṁ anīśvarāya namaḥ | 45

ōṁ sarvajñāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ sōmasūryāgnilōcanāya namaḥ |
ōṁ haviṣē namaḥ |
ōṁ yajñamayāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ pañcavaktrāya namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ viśvēśvarāya namaḥ | 54

ōṁ vīrabhadrāya namaḥ |
ōṁ gaṇanāthāya namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ hiraṇyarētasē namaḥ |
ōṁ durdharṣāya namaḥ |
ōṁ girīśāya namaḥ |
ōṁ giriśāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ bhujaṅgabhūṣaṇāya namaḥ | 63

ōṁ bhargāya namaḥ |
ōṁ giridhanvanē namaḥ |
ōṁ giripriyāya namaḥ |
ōṁ kr̥ttivāsasē namaḥ |
ōṁ purārātayē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ pramathādhipāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ sūkṣmatanavē namaḥ | 72

ōṁ jagadvyāpinē namaḥ |
ōṁ jagadguruvē namaḥ |
ōṁ vyōmakēśāya namaḥ |
ōṁ mahāsēnajanakāya namaḥ |
ōṁ cāruvikramāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ bhūtapatayē namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ ahirbudhnyāya namaḥ | 81

ōṁ digambarāya namaḥ |
ōṁ aṣṭamūrtayē namaḥ |
ōṁ anēkātmanē namaḥ |
ōṁ sāttvikāya namaḥ |
ōṁ śuddhavigrahāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ khaṇḍaparaśavē namaḥ |
ōṁ ajāya namaḥ |
ōṁ pāśavimōcakāya namaḥ | 90

ōṁ mr̥ḍāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ dēvāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ harayē namaḥ |
ōṁ pūṣadantabhidē namaḥ |
ōṁ avyagrāya namaḥ |
ōṁ dakṣādhvaraharāya namaḥ | 99

ōṁ harāya namaḥ |
ōṁ bhaganētrabhidē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ apavargapradāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ paramēśvarāya namaḥ | 108


See more śrī śiva stotras for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed