Sri Shiva Sahasranama stotram (Poorva Peetika) – śrī śiva sahasranāma stōtram – pūrvapīṭhikā


pūrvapīṭhikā ||

vāsudēva uvāca |
tataḥ sa prayatō bhūtvā mama tāta yudhiṣṭhira |
prāñjaliḥ prāha viprarṣirnāmasaṅgrahamāditaḥ || 1 ||

upamanyuruvāca |
brahmaprōktairr̥ṣiprōktairvēdavēdāṅgasambhavaiḥ |
sarvalōkēṣu vikhyātaṁ stutyaṁ stōṣyāmi nāmabhiḥ || 2 ||

mahadbhirvihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ |
r̥ṣiṇā taṇḍinā bhaktyā kr̥tairvēdakr̥tātmanā || 3 ||

yathōktaiḥ sādhubhiḥ khyātairmunibhistattvadarśibhiḥ |
pravaraṁ prathamaṁ svargyaṁ sarvabhūtahitaṁ śubham || 4 ||

śrutaiḥ sarvatra jagati brahmalōkāvatāritaiḥ |
satyaistatparamaṁ brahma brahmaprōktaṁ sanātanam || 5 ||

vakṣyē yadukulaśrēṣṭha śr̥ṇuṣvāvahitō mama |
varayainaṁ bhavaṁ dēvaṁ bhaktastvaṁ paramēśvaram || 6 ||

tēna tē śrāvayiṣyāmi yattadbrahma sanātanam |
na śakyaṁ vistarātkr̥tsnaṁ vaktuṁ sarvasya kēnacit || 7 ||

yuktēnāpi vibhūtīnāmapi varṣaśatairapi |
yasyādirmadhyamantaṁ ca surairapi na gamyatē || 8 ||

kastasya śaknuyādvaktuṁ guṇān kārtsnyēna mādhava |
kiṁ tu dēvasya mahataḥ saṅkṣiptārthapadākṣaram || 9 ||

śaktitaścaritaṁ vakṣyē prasādāttasya dhīmataḥ |
aprāpya tu tatō:’nujñāṁ na śakyaḥ stōtumīśvaraḥ || 10 ||

yadā tēnābhyanujñātaḥ stutō vai sa tadā mayā |
anādinidhanasyāhaṁ jagadyōnērmahātmanaḥ || 11 ||

nāmnāṁ kiñcitsamuddēśaṁ vakṣyāmyavyaktayōninaḥ |
varadasya varēṇyasya viśvarūpasya dhīmataḥ || 12 ||

śr̥ṇu nāmnāṁ ca yaṁ kr̥ṣṇa yaduktaṁ padmayōninā |
daśanāmasahasrāṇi yānyāha prapitāmahaḥ || 13 ||

tāni nirmathya manasā dadhnō ghr̥tamivōddhr̥tam |
girēḥ sāraṁ yathā hēma puṣpasāraṁ yathā madhu || 14 ||

ghr̥tātsāraṁ yathā maṇḍastathaitatsāramuddhr̥tam |
sarvapāpāpahamidaṁ caturvēdasamanvitam || 15 ||

prayatnēnādhigantavyaṁ dhāryaṁ ca prayatātmanā |
māṅgalyaṁ pauṣṭikaṁ caiva rakṣōghnaṁ pāvanaṁ mahat || 16 ||

idaṁ bhaktāya dātavyaṁ śraddadhānāstikāya ca |
nāśraddadhānarūpāya nāstikāyājitātmanē || 17 ||

yaścābhyasūyatē dēvaṁ kāraṇātmānamīśvaram |
sa kr̥ṣṇa narakaṁ yāti saha pūrvaiḥ sahātmajaiḥ || 18 ||

idaṁ dhyānamidaṁ yōgamidaṁ dhyēyamanuttamam |
idaṁ japyamidaṁ jñānaṁ rahasyamidamuttamam || 19 ||

yaṁ jñātvā antakālēpi gacchēta paramāṁ gatim |
pavitraṁ maṅgalaṁ mēdhyaṁ kalyāṇamidamuttamam || 20 ||

idaṁ brahmā purā kr̥tvā sarvalōkapitāmahaḥ |
sarva stavānāṁ rājatvē divyānāṁ samakalpayat || 21 ||

tadā prabhr̥ti caivāyamīśvarasya mahātmanaḥ |
stavarāja iti khyātō jagatyamarapūjitaḥ || 22 ||

brahmalōkādayaṁ svargē stavarājō:’vatāritaḥ |
yatastaṇḍiḥ purā prāpa tēna taṇḍikr̥tō:’bhavat || 23 ||

svargāccaivātra bhūrlōkaṁ taṇḍinā hyavatāritaḥ |
sarvamaṅgalamāṅgalyaṁ sarvapāpapraṇāśanam || 24 ||

nigadiṣyē mahābāhō stavānāmuttamaṁ stavam |
brahmaṇāmapi yadbrahma parāṇāmapi yatparam || 25 ||

tējasāmapi yattējastapasāmapi yattapaḥ |
śāntānāmapi yaḥ śāntō dyutīnāmapi yā dyutiḥ || 26 ||

dāntānāmapi yō dāntō dhīmatāmapi yā ca dhīḥ |
dēvānāmapi yō dēva r̥ṣīṇāmapi yastvr̥ṣiḥ || 27 ||

yajñānāmapi yō yajñaḥ śivānāmapi yaḥ śivaḥ |
rudrāṇāmapi yō rudraḥ prabhā prabhavatāmapi || 28 ||

yōgināmapi yō yōgī kāraṇānāṁ ca kāraṇam |
yatō lōkāḥ sambhavanti na bhavanti yataḥ punaḥ || 29 ||

sarvabhūtātmabhūtasya harasyāmitatējasaḥ |
aṣṭōttarasahasraṁ tu nāmnāṁ śarvasya mē śr̥ṇu |
yacchrutvā manujavyāghra sarvānkāmānavāpsyasi || 30 ||

śrī śiva sahasranāma stōtram >>


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed