stōtranidhi → śrī śiva stōtrāṇi → ārtiharastōtram śrīśambhō mayi karuṇāśiśirāṁ dr̥ṣṭiṁ diśan sudhāvr̥ṣṭim | santāpamapākuru mē mantā paramēśa tava...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrapraśnaḥ - camakapraśnaḥ || prathama anuvāka || oṃ agnā̍viṣṇū sa̱joṣa̍se̱mā va̍rdhantu vā̱ṃ gira̍: |...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrapraśnaḥ - namakapraśnaḥ oṃ namo bhagavate̍ rudrā̱ya || || prathama anuvāka || oṃ nama̍ste rudra ma̱nyava̍ u̱tota̱...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrapraśnaḥ - laghunyāsaḥ ōṁ athātmānagṁ śivātmānagṁ śrīrudrarūpaṁ dhyāyēt || śuddhasphaṭikasaṁkāśaṁ...
stōtranidhi → dēvī stōtrāṇi → śrī umā aṣṭōttaraśatanāmāvalī ōṁ umāyai namaḥ | ōṁ kātyāyanyai namaḥ | ōṁ gauryai namaḥ | ōṁ kālyai namaḥ | ōṁ...
stōtranidhi → dēvī stōtrāṇi → śrī umā aṣṭōttaraśatanāma stōtram umā kātyāyanī gaurī kālī haimavatīśvarī | śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā ||...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivaśaṅkara stōtram atibhīṣaṇakaṭubhāṣaṇayamakiṅkirapaṭalī- -kr̥tatāḍanaparipīḍanamaraṇāgamasamayē | umayā saha...
stōtranidhi → śrī śiva stōtrāṇi → śrī sāmbasadāśiva akṣaramālā stōtram sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva || adbhutavigraha amarādhīśvara...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva dvādaśanāma stōtram prathamastu mahādēvō dvitīyastu mahēśvaraḥ | tr̥tīyaḥ śaṅkarō jñēyaścaturthō vr̥ṣabhadhvajaḥ...
stōtranidhi → śrī śiva stōtrāṇi → īśāna stutiḥ (rudrādhyāya stutiḥ (śatarudrīyam) >> ) vyāsa uvāca | prajāpatīnāṁ prathamaṁ tējasāṁ puruṣaṁ prabhum |...
stōtranidhi → śrī śiva stōtrāṇi → rudrādhyāya stutiḥ (rudra namaka stōtram) dhyānam | āpātāla nabhaḥ sthalānta bhuvana brahmāṇḍamāvisphura- -jjyōtiḥsphāṭikaliṅga...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudra stutiḥ namō dēvāya mahatē dēvadēvāya śūlinē | tryambakāya trinētrāya yōgināṁ patayē namaḥ || 1 || namō:'stu...
stōtranidhi → śrī śiva stōtrāṇi → śrī mahādēva stōtram br̥haspatiruvāca | jaya dēva parānanda jaya citsatyavigraha | jaya saṁsāralōkaghna jaya pāpahara prabhō || 1 || jaya...
stōtranidhi → śrī śiva stōtrāṇi → paśupatyaṣṭakaṁ dhyāyēnnityaṁ mahēśaṁ rajatagirinibhaṁ cārucandrāvataṁsaṁ ratnākalpōjjvalāṅgaṁ...
stōtranidhi → śrī śiva stōtrāṇi → bilvāṣṭōttaraśatanāma stōtram tridalaṁ triguṇākāraṁ trinētraṁ ca triyāyudham | trijanma pāpasaṁhāraṁ ēkabilvaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva kavacam r̥ṣabha uvāca | namaskr̥tya mahādēvaṁ viśvavyāpinamīśvaram | vakṣyē śivamayaṁ varma sarvarakṣākaraṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudra kavacam ōṁ asya śrī rudra kavacastōtra mahāmantrasya dūrvāsar̥ṣiḥ anuṣṭhup chandaḥ tryambaka rudrō dēvatā hrāṁ...
stōtranidhi → śrī śiva stōtrāṇi → bilvāṣṭakam 2 tridalaṁ triguṇākāraṁ trinētraṁ ca triyāyudhaṁ | trijanma pāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → abhilāṣāṣṭakam ēkaṁ brahmaiva:':'dvitīyaṁ samastaṁ satyaṁ satyaṁ nēha nānāsti kiñcit | ēkō rudrō na dvitīyōva tasthē...
stōtranidhi → śrī śiva stōtrāṇi → śrī svarṇākarṣaṇa bhairava stōtram ōṁ asya śrī svarṇākarṣaṇa bhairava stōtra mahāmantrasya brahma r̥ṣiḥ anuṣṭup...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva rakṣā stōtram asya śrī śivarakṣāstōtramantrasya yājñavalkya r̥ṣiḥ | śrī sadāśivō dēvatā | anuṣṭup chandaḥ |...
stōtranidhi → śrī śiva stōtrāṇi → śrī mārgabandhu stōtram śambhō mahādēva dēva śiva śambhō mahādēva dēvēśa śambhō śambhō mahādēva dēva ||...
stōtranidhi → śrī śiva stōtrāṇi → śrī sāmbasadāśiva bhujaṅga prayāta stōtram kadā vā viraktiḥ kadā vā subhaktiḥ kadā vā mahāyōgi saṁsēvya muktiḥ |...
stōtranidhi → śrī śiva stōtrāṇi → uttarapīṭhikā (phalaśruti) yathā pradhānaṁ bhagavāniti bhaktyā stutō mayā | yaṁ na brahmādayō dēvā vidustattvēna narṣayaḥ || 1 ||...