Sri Shiva Kavacham – śrī śiva kavacam


r̥ṣabha uvāca |
namaskr̥tya mahādēvaṁ viśvavyāpinamīśvaram |
vakṣyē śivamayaṁ varma sarvarakṣākaraṁ nr̥ṇām || 1 ||

śucau dēśē samāsīnō yathāvatkalpitāsanaḥ |
jitēndriyō jitaprāṇaścintayēcchivamavyayam || 2 ||

hr̥tpuṇḍarīkāntarasanniviṣṭaṁ
svatējasā vyāptanabhōvakāśam |
atīndriyaṁ sūkṣmamanantamādyaṁ
dhyāyētparānandamayaṁ mahēśam || 3 ||

dhyānāvadhūtākhilakarmabandha-
-ściraṁ cidānandanimagnacētāḥ |
ṣaḍakṣaranyāsasamāhitātmā
śaivēna kuryātkavacēna rakṣām || 4 ||

māṁ pātu dēvō:’khiladēvatātmā
saṁsārakūpē patitaṁ gabhīrē |
tannāma divyaṁ varamantramūlaṁ
dhunōtu mē sarvamaghaṁ hr̥distham || 5 ||

sarvatra māṁ rakṣatu viśvamūrti-
-rjyōtirmayānandaghanaścidātmā |
aṇōraṇīyānuruśaktirēkaḥ
sa īśvaraḥ pātu bhayādaśēṣāt || 6 ||

yō bhūsvarūpēṇa bibharti viśvaṁ
pāyātsa bhūmērgiriśō:’ṣṭamūrtiḥ |
yō:’pāṁ svarūpēṇa nr̥ṇāṁ karōti
sañjīvanaṁ sō:’vatu māṁ jalēbhyaḥ || 7 ||

kalpāvasānē bhuvanāni dagdhvā
sarvāṇi yō nr̥tyati bhūrilīlaḥ |
sa kālarudrō:’vatu māṁ davāgnē-
-rvātyādibhītērakhilācca tāpāt || 8 ||

pradīptavidyutkanakāvabhāsō
vidyāvarābhītikuṭhārapāṇiḥ |
caturmukhastatpuruṣastrinētraḥ
prācyāṁ sthitaṁ rakṣatu māmajasram || 9 ||

kuṭhāra khēṭāṅkuśapāśaśūla
kapālaḍhakkākṣaguṇāndadhānaḥ |
caturmukhō nīlarucistrinētraḥ
pāyādaghōrō diśi dakṣiṇasyām || 10 ||

kundēnduśaṅkhasphaṭikāvabhāsō
vēdākṣamālāvaradābhayāṅkaḥ |
tryakṣaścaturvaktra uruprabhāvaḥ
sadyōdhijātōvatu māṁ pratīcyām || 11 ||

varākṣamālābhayaṭaṅkahastaḥ
sarōjakiñjalkasamānavarṇaḥ |
trilōcanaścārucaturmukhō māṁ
pāyādudīcyāṁ diśi vāmadēvaḥ || 12 ||

vēdābhayēṣṭāṅkuśaṭaṅkapāśa-
-kapālaḍhakkākṣaraśūlapāṇiḥ |
sitadyutiḥ pañcamukhō:’vatānmā-
-mīśāna ūrdhvaṁ paramaprakāśaḥ || 13 ||

mūrdhānamavyānmama candramauliḥ
phālaṁ mamāvyādatha phālanētraḥ |
nētrē mamāvyādbhaganētrahārī
nāsāṁ sadā rakṣatu viśvanāthaḥ || 14 ||

pāyācchrutī mē śrutigītakīrtiḥ
kapōlamavyātsatataṁ kapālī |
vaktraṁ sadā rakṣatu pañcavaktrō
jihvāṁ sadā rakṣatu vēdajihvaḥ || 15 ||

kaṇṭhaṁ girīśō:’vatu nīlakaṇṭhaḥ
pāṇidvayaṁ pātu pinākapāṇiḥ |
dōrmūlamavyānmama dharmabāhuḥ
vakṣaḥsthalaṁ dakṣamakhāntakō:’vyāt || 16 ||

mamōdaraṁ pātu girīndradhanvā
madhyaṁ mamāvyānmadanāntakārī |
hērambatātō mama pātu nābhiṁ
pāyātkaṭiṁ dhūrjaṭirīśvarō mē || 17 ||

ūrudvayaṁ pātu kubēramitrō
jānudvayaṁ mē jagadīśvarō:’vyāt |
jaṅghāyugaṁ puṅgavakēturavyā-
-tpādau mamāvyātsuravandyapādaḥ || 18 ||

mahēśvaraḥ pātu dinādiyāmē
māṁ madhyayāmē:’vatu vāmadēvaḥ |
triyambakaḥ pātu tr̥tīyayāmē
vr̥ṣadhvajaḥ pātu dināntyayāmē || 19 ||

pāyānniśādau śaśiśēkharō māṁ
gaṅgādharō rakṣatu māṁ niśīthē |
gaurīpatiḥ pātu niśāvasānē
mr̥tyuñjayō rakṣatu sarvakālam || 20 ||

antaḥsthitaṁ rakṣatu śaṅkarō māṁ
sthāṇuḥ sadā pātu bahiḥsthitaṁ mām |
tadantarē pātu patiḥ paśūnāṁ
sadāśivō rakṣatu māṁ samantāt || 21 ||

tiṣṭhantamavyādbhuvanaikanāthaḥ
pāyādvrajantaṁ pramathādhināthaḥ |
vēdāntavēdyō:’vatu māṁ niṣaṇṇaṁ
māmavyayaḥ pātu śivaḥ śayānam || 22 ||

mārgēṣu māṁ rakṣatu nīlakaṇṭhaḥ
śailādidurgēṣu puratrayāriḥ |
araṇyavāsādimahāpravāsē
pāyānmr̥gavyādha udāraśaktiḥ || 23 ||

kalpāntakāṭōpapaṭuprakōpaḥ [kālōgra]
sphuṭāṭ-ṭahāsōccalitāṇḍakōśaḥ |
ghōrārisēnārṇavadurnivāra-
-mahābhayādrakṣatu vīrabhadraḥ || 24 ||

pattyaśvamātaṅgaghaṭāvarūtha-
-sahasralakṣāyutakōṭibhīṣaṇam |
akṣauhiṇīnāṁ śatamātatāyināṁ
chindyānmr̥ḍō ghōrakuṭhāradhārayā || 25 ||

nihantu dasyūnpralayānalārci-
-rjvalattriśūlaṁ tripurāntakasya |
śārdūlasiṁharkṣavr̥kādihiṁsrān
santrāsayatvīśadhanuḥ pinākam || 26 ||

duḥsvapna duḥśakuna durgati daurmanasya
durbhikṣa durvyasana duḥsaha duryaśāṁsi |
utpātatāpaviṣabhītimasadgrahārti-
-vyādhīṁśca nāśayatu mē jagatāmadhīśaḥ || 27 ||

ōṁ namō bhagavatē sadāśivāya sakalatattvātmakāya sakalatattvavidūrāya
sakalalōkaikakartrē sakalalōkabhartrē sakalalōkaikahartrē sakalalōkaikaguravē sakalalōkaikasākṣiṇē sakalanigamaguhyāya sakalavarapradāya sakaladuritārtibhañjanāya sakalajagadabhayaṅkarāya sakalalōkaikaśaṅkarāya śaśāṅkaśēkharāya śāśvatanijāvāsāya nirguṇāya nirupamāya nīrūpāya nirābhāsāya nirāmayāya niṣprapañcāya niṣkalaṅkāya nirdvandvāya niḥsaṅgāya nirmalāya nirgamāya nityarūpavibhavāya nirupamavibhavāya nirādhārāya
nityaśuddhabuddhaparipūrṇasaccidānandādvayāya paramaśāntaprakāśatējōrūpāya
jayajaya mahārudra mahāraudra bhadrāvatāra duḥkhadāvadāraṇa mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṅga khaḍga carma pāśāṅkuśa ḍamaru śūla cāpa bāṇa gadā śakti bhiṇḍi pāla tōmara musala mudgara paṭ-ṭiśa paraśu parigha bhuśuṇḍī śataghnī cakrādyāyudhabhīṣaṇakara sahasramukha daṁṣṭrākarāla vikaṭāṭ-ṭahāsa vispharita brahmāmaṇḍala nāgēndrakuṇḍala nāgēndrahāra nāgēndravalaya nāgēndracarmadhara mr̥tyuñjaya tryambaka tripurāntaka virūpākṣa viśvēśvara viśvarūpa vr̥ṣabhavāhana viṣabhūṣaṇa viśvatōmukha sarvatō rakṣarakṣa māṁ jvalajvala mahāmr̥tyubhayamapamr̥tyubhayaṁ nāśayanāśaya rōgabhayamutsādayōtsādaya viṣasarpabhayaṁ śamayaśamaya cōrabhayaṁ mārayamāraya mama śatrūnuccāṭayōccāṭaya śūlēna vidāraya vidāraya kuṭhārēṇa bhindhibhindhi khaḍgēna chindhichindhi khaṭvāṅgēna vipōthaya vipōthaya musalēna niṣpēṣayaniṣpēṣaya bāṇaiḥsantāḍaya santāḍaya rakṣāṁsi bhīṣayabhīṣaya bhūtāni vidrāvayavidrāvaya kūṣmāṇḍavētālamārīgaṇa brahmarākṣasān santrāsayasantrāsaya mamābhayaṁ kurukuru vitrastaṁ māmāśvāsayāśvāsaya narakabhayānmāmuddhārayōddhāraya sañjīvayasañjīvaya kṣutr̥ḍbhyāṁ māmāpyāyayāpyāyaya duḥkhāturaṁ māmānandayānandaya śivakavacēna māmācchādayācchādaya tryambaka sadāśiva namastē namastē namastē |

r̥ṣabha uvāca |
ityētatkavacaṁ śaivaṁ varadaṁ vyāhr̥taṁ mayā |
sarvabādhāpraśamanaṁ rahasyaṁ sarvadēhinām || 28 ||

yaḥ sadā dhārayēnmartyaḥ śaivaṁ kavacamuttamam |
na tasya jāyatē kvāpi bhayaṁ śambhōranugrahāt || 29 ||

kṣīṇāyurmr̥tyumāpannō mahārōgahatō:’pi vā |
sadyaḥ sukhamavāpnōti dīrghamāyuśca vindati || 30 ||

sarvadāridryaśamanaṁ saumāṅgalyavivardhanam |
yō dhattē kavacaṁ śaivaṁ sa dēvairapi pūjyatē || 31 ||

mahāpātakasaṅghātairmucyatē cōpapātakaiḥ |
dēhāntē śivamāpnōti śivavarmānubhāvataḥ || 32 ||

tvamapi śraddhayā vatsa śaivaṁ kavacamuttamam |
dhārayasva mayā dattaṁ sadyaḥ śrēyō hyavāpsyasi || 33 ||

sūta uvāca |
ityuktvā r̥ṣabhō yōgī tasmai pārthivasūnavē |
dadau śaṅkhaṁ mahārāvaṁ khaḍgaṁ cāriniṣūdanam || 34 ||

punaśca bhasma saṁmantrya tadaṅgaṁ sarvatō:’spr̥śat |
gajānāṁ ṣaṭsahasrasya dviguṇaṁ ca balaṁ dadau || 35 ||

bhasmaprabhāvātsamprāpya balaiśvaryadhr̥tismr̥tiḥ |
sa rājaputraḥ śuśubhē śaradarka iva śriyā || 36 ||

tamāha prāñjaliṁ bhūyaḥ sa yōgī rājanandanam |
ēṣa khaḍgō mayā dattastapōmantrānubhāvataḥ || 37 ||

śitadhāramimaṁ khaḍgaṁ yasmai darśayasi sphuṭam |
sa sadyō mriyatē śatruḥ sākṣānmr̥tyurapi svayam || 38 ||

asya śaṅkhasya nihrādaṁ yē śr̥ṇvanti tavāhitāḥ |
tē mūrchitāḥ patiṣyanti nyastaśastrā vicētanāḥ || 39 ||

khaḍgaśaṅkhāvimau divyau parasainyavināśinau |
ātmasainyasvapakṣāṇāṁ śauryatējōvivardhanau || 40 ||

ētayōśca prabhāvēna śaivēna kavacēna ca |
dviṣaṭsahasranāgānāṁ balēna mahatāpi ca || 41 ||

bhasmadhāraṇasāmarthyācchatrusainyaṁ vijēṣyasi |
prāpya siṁhāsanaṁ paitryaṁ gōptāsi pr̥thivīmimām || 42 ||

iti bhadrāyuṣaṁ samyaganuśāsya samātr̥kam |
tābhyāṁ sampūjitaḥ sō:’tha yōgī svairagatiryayau || 43 ||

iti śrīskāndapurāṇē tr̥tīyē brahmōttarakhaṇḍē śivakavacakathanaṁ nāma dvādaśō:’dhyāyaḥ |


See more śrī śiva stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed