Sri Sudarshana Ashtakam – śrī sudarśana aṣṭakam


pratibhaṭaśrēṇibhīṣaṇa varaguṇastōmabhūṣaṇa
janibhayasthānatāraṇa jagadavasthānakāraṇa |
nikhiladuṣkarmakarśana nigamasaddharmadarśana
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 1 ||

śubhajagadrūpamaṇḍana surajanatrāsakhaṇḍana
śatamakhabrahmavandita śatapathabrahmanandita |
prathitavidvatsapakṣita bhajadahirbudhnyalakṣita
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 2 ||

sphuṭataṭijjālapiñjara pr̥thutarajvālapañjara
parigatapratnavigraha paṭutaraprajñadurgraha | [parimita]
praharaṇagrāmamaṇḍita parijanatrāṇapaṇḍita
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 3 ||

nijapadaprītasadgaṇa nirupadhisphītaṣaḍguṇa
nigamanirvyūḍhavaibhava nijaparavyūhavaibhava |
harihayadvēṣidāraṇa harapuraplōṣakāraṇa
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 4 ||

danujavistārakartana janitamisrāvikartana
danujavidyānikartana bhajadavidyānivartana |
amaradr̥ṣṭasvavikrama samarajuṣṭabhramikrama
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 5 ||

pratimukhālīḍhabandhura pr̥thumahāhētidantura
vikaṭamāyābahiṣkr̥ta vividhamālāpariṣkr̥ta |
sthiramahāyantratantrita dr̥ḍhadayātantrayantrita
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 6 ||

mahitasampatsadakṣara vihitasampatṣaḍakṣara
ṣaḍaracakrapratiṣṭhita sakalatattvapratiṣṭhita |
vividhasaṅkalpakalpaka vibudhasaṅkalpakalpaka
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 7 ||

bhuvananētastrayīmaya savanatējastrayīmaya
niravadhisvāducinmaya nikhilaśaktē jaganmaya |
amitaviśvakriyāmaya śamitaviṣvagbhayāmaya
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 8 ||

dvicatuṣkamidaṁ prabhūtasāraṁ
paṭhatāṁ vēṅkaṭanāyakapraṇītam |
viṣamē:’pi manōrathaḥ pradhāvan
na vihanyēta rathāṅgadhuryaguptaḥ || 9 ||

iti śrī vēdāntācāryasya kr̥tiṣu śrī sudarśanāṣṭakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed