Sri Shiva Sahasranama stotram (Uttara Peetika) – śrī śiva sahasranāma stōtram – uttarapīṭhikā (phalaśruti)


yathā pradhānaṁ bhagavāniti bhaktyā stutō mayā |
yaṁ na brahmādayō dēvā vidustattvēna narṣayaḥ || 1 ||

stōtavyamarcyaṁ vandyaṁ ca kaḥ stōṣyati jagatpatim |
bhaktyā tvēvaṁ puraskr̥tya mayā yajñapatirvibhuḥ || 2 ||

tatō:’bhyanujñāṁ samprāpya stutō matimatāṁ varaḥ |
śivamēbhiḥ stuvan dēvaṁ nāmabhiḥ puṣṭivardhanaiḥ || 3 ||

nityayuktaḥ śucirbhaktaḥ prāpnōtyātmānamātmanā |
ētaddhi paramaṁ brahma paraṁ brahmādhigacchati || 4 ||

r̥ṣayaścaiva dēvāśca stuvantyētēna tatparam |
stūyamānō mahādēvastuṣyatē niyatātmabhiḥ || 5 ||

bhaktānukampī bhagavānātmasaṁsthākarō vibhuḥ |
tathaiva ca manuṣyēṣu yē manuṣyāḥ pradhānataḥ || 6 ||

āstikāḥ śraddadhānāśca bahubhirjanmabhiḥ stavaiḥ |
bhaktyā hyananyamīśānaṁ paraṁ dēvaṁ sanātanam || 7 ||

karmaṇā manasā vācā bhāvēnāmitatējasaḥ |
śayānā jāgramāṇāśca vrajannupaviśaṁstathā || 8 ||

unmiṣannimiṣaṁścaiva cintayantaḥ punaḥ punaḥ |
śr̥ṇvantaḥ śrāvayantaśca kathayantaśca tē bhavam || 9 ||

stuvantaḥ stūyamānāśca tuṣyanti ca ramanti ca |
janmakōṭisahasrēṣu nānāsaṁsārayōniṣu || 10 ||

jantōrvigatapāpasya bhavē bhaktiḥ prajāyatē |
utpannā ca bhavē bhaktirananyā sarvabhāvataḥ || 11 ||

bhāvinaḥ kāraṇē cāsya sarvayuktasya sarvathā |
ētaddēvēṣu duṣprāpaṁ manuṣyēṣu na labhyatē || 12 ||

nirvighnā niścalā rudrē bhaktiravyabhicāriṇī |
tasyaiva ca prasādēna bhaktirutpadyatē nr̥ṇām || 13 ||

yēna yānti parāṁ siddhiṁ tadbhāvagatacētasaḥ |
yē sarvabhāvānugatāḥ prapadyantē mahēśvaram || 14 ||

prapannavatsalō dēvaḥ saṁsārāttānsamuddharēt |
ēvamanyē vikurvanti dēvāḥ saṁsāramōcanam || 15 ||

manuṣyāṇāmr̥tē dēvaṁ nānyā śaktistapōbalam |
iti tēnēndrakalpēna bhagavān sadasatpatiḥ || 16 ||

kr̥ttivāsāḥ stutaḥ kr̥ṣṇa taṇḍinā śubhabuddhinā |
stavamētaṁ bhagavatō brahmā svayamadhārayat || 17 ||

gīyatē ca sa buddhyēta brahmā śaṅkarasannidhau |
idaṁ puṇyaṁ pavitraṁ ca sarvadā pāpanāśanam || 18 ||

yōgadaṁ mōkṣadaṁ caiva svargadaṁ tōṣadaṁ tathā |
ēvamētatpaṭhantē ya ēkabhaktyā tu śaṅkaram || 19 ||

yā gatiḥ sāṅkhyayōgānāṁ vrajantyētāṁ gatiṁ tadā |
stavamētaṁ prayatnēna sadā rudrasya sannidhau || 20 ||

abdamēkaṁ carēdbhaktaḥ prāpnuyādīpsitaṁ phalam |
ētadrahasyaṁ paramaṁ brahmaṇō hr̥di saṁsthitam || 21 ||

brahmā prōvāca śakrāya śakraḥ prōvāca mr̥tyavē |
mr̥tyuḥ prōvāca rudrēbhyō rudrēbhyastaṇḍimāgamat || 22 ||

mahatā tapasā prāptastaṇḍinā brahmasadmani |
taṇḍiḥ prōvāca śukrāya gautamāya ca bhārgavaḥ || 23 ||

vaivasvatāya manavē gautamaḥ prāha mādhava |
nārāyaṇāya sādhyāya samādhiṣṭhāya dhīmatē || 24 ||

yamāya prāha bhagavān sādhyō nārāyaṇō:’cyutaḥ |
nācikētāya bhagavānāha vaivasvatō yamaḥ || 25 ||

mārkaṇḍēyāya vārṣṇēya nācikētō:’bhyabhāṣata |
mārkaṇḍēyānmayā prāptō niyamēna janārdana || 26 ||

tavāpyahamamitraghna stavaṁ dadyāṁ hyaviśrutam |
svargyamārōgyamāyuṣyaṁ dhanyaṁ vēdēna sammitam || 27 ||

nāsya vighnaṁ vikurvanti dānavā yakṣarākṣasāḥ |
piśācā yātudhānā vā guhyakā bhujagā api || 28 ||

yaḥ paṭhēta śuciḥ pārtha brahmacārī jitēndriyaḥ | [bhūtvā]
abhagnayōgō varṣaṁ tu sō:’śvamēdhaphalaṁ labhēt || 29 ||

iti śrīmahābhāratē anuśāsanaparvaṇi mahādēvasahasranāma stōtraṁ nāma saptadaśō:’dhyāyaḥ ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed