Sri Saraswathi Stotram 2 – śrī sarasvatī stōtram 2


ōṁ asya śrīsarasvatīstōtramantrasya | brahmā r̥ṣiḥ | gāyatrī chandaḥ | śrīsarasvatī dēvatā | dharmārthakāmamōkṣārthē japē viniyōgaḥ |

ārūḍhā śvētahaṁsē bhramati ca gaganē dakṣiṇē cākṣasūtraṁ
vāmē hastē ca divyāmbarakanakamayaṁ pustakaṁ jñānagamyā |
sā vīṇāṁ vādayantī svakarakarajapaiḥ śāstravijñānaśabdaiḥ
krīḍantī divyarūpā karakamaladharā bhāratī suprasannā || 1 ||

śvētapadmāsanā dēvī śvētagandhānulēpanā |
arcitā munibhiḥ sarvaiḥ r̥ṣibhiḥ stūyatē sadā |
ēvaṁ dhyātvā sadā dēvīṁ vāñchitaṁ labhatē naraḥ || 2 ||

śuklāṁ brahmavicārasāraparamāmādyāṁ jagadvyāpinīṁ
vīṇāpustakadhāriṇīmabhayadāṁ jāḍyāndhakārāpahām |
hastē sphāṭikamālikāṁ vidadhatīṁ padmāsanē saṁsthitāṁ
vandē tāṁ paramēśvarīṁ bhagavatīṁ buddhipradāṁ śāradām || 3 ||

yā kundēndutuṣārahāradhavalā yā śubhravastrāvr̥tā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā |
yā brahmācyutaśaṅkaraprabhr̥tibhirdēvaiḥ sadā vanditā
sā māṁ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā || 4 ||

hrīṁ hrīṁ hr̥dyaikabījē śaśirucikamalē kalpavispaṣṭaśōbhē
bhavyē bhavyānukūlē kumativanadavē viśvavandyāṅghripadmē |
padmē padmōpaviṣṭē praṇatajanamanōmōdasampādayitri
prōtphullajñānakūṭē harinijadayitē dēvi saṁsārasārē || 5 ||

aiṁ aiṁ aiṁ dr̥ṣṭamantrē kamalabhavamukhāmbhōjabhūtasvarūpē
rūpārūpaprakāśē sakalaguṇamayē nirguṇē nirvikārē |
na sthūlē naiva sūkṣmē:’pyaviditavibhavē nāpi vijñānatatvē
viśvē viśvāntarātmē suravaranamitē niṣkalē nityaśuddhē || 6 ||

hrīṁ hrīṁ hrīṁ jāpyatuṣṭē himarucimukuṭē vallakīvyagrahastē
mātarmātarnamastē daha daha jaḍatāṁ dēhi buddhiṁ praśastām |
vidyē vēdāntavēdyē pariṇatapaṭhitē mōkṣadē muktimārgē |
mārgātītasvarūpē bhava mama varadā śāradē śubhrahārē || 7 ||

dhīṁ dhīṁ dhīṁ dhāraṇākhyē dhr̥timatinatibhirnāmabhiḥ kīrtanīyē
nityē:’nityē nimittē munigaṇanamitē nūtanē vai purāṇē |
puṇyē puṇyapravāhē hariharanamitē nityaśuddhē suvarṇē
mātarmātrārdhatatvē matimati matidē mādhavaprītimōdē || 8 ||

hrūṁ hrūṁ hrūṁ svasvarūpē daha daha duritaṁ pustakavyagrahastē
santuṣṭākāracittē smitamukhi subhagē jr̥mbhiṇi stambhavidyē |
mōhē mugdhapravāhē kuru mama vimatidhvāntavidhvaṁsamīḍē
gīrgaurvāgbhārati tvaṁ kavivararasanāsiddhidē siddhisādhyē || 9 ||

staumi tvāṁ tvāṁ ca vandē mama khalu rasanāṁ nō kadācittyajēthā
mā mē buddhirviruddhā bhavatu na ca manō dēvi mē yātu pāpam |
mā mē duḥkhaṁ kadācitkvacidapi viṣayē:’pyastu mē nākulatvaṁ
śāstrē vādē kavitvē prasaratu mama dhīrmāstu kuṇṭhā kadāpi || 10 ||

ityētaiḥ ślōkamukhyaiḥ pratidinamuṣasi stauti yō bhaktinamrō
vāṇī vācaspatērapyaviditavibhavō vākpaṭurmr̥ṣṭakaṇṭhaḥ |
saḥ syādiṣṭādyarthalābhaiḥ sutamiva satataṁ pātitaṁ sā ca dēvī
saubhāgyaṁ tasya lōkē prabhavati kavitā vighnamastaṁ vrayāti || 11 ||

nirvighnaṁ tasya vidyā prabhavati satataṁ cāśrutagranthabōdhaḥ
kīrtisrailōkyamadhyē nivasati vadanē śāradā tasya sākṣāt |
dīrghāyurlōkapūjyaḥ sakalaguṇanidhiḥ santataṁ rājamānyō
vāgdēvyāḥ samprasādāttrijagati vijayī jāyatē satsabhāsu || 12 ||

brahmacārī vratī maunī trayōdaśyāṁ nirāmiṣaḥ |
sārasvatō janaḥ pāṭhātsakr̥diṣṭārthalābhavān || 13 ||

pakṣadvayē trayōdaśyāmēkaviṁśatisaṅkhyayā |
avicchinnaḥ paṭhēddhīmāndhyātvā dēvīṁ sarasvatīm || 14 ||

sarvapāpavinirmuktaḥ subhagō lōkaviśrutaḥ |
vāñchitaṁ phalamāpnōti lōkē:’sminnātra saṁśayaḥ || 15 ||

brahmaṇēti svayaṁ prōktaṁ sarasvatyāḥ stavaṁ śubham |
prayatnēna paṭhēnnityaṁ sō:’mr̥tatvāya kalpatē || 16 ||


See more śrī sarasvatī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed