Sri Samba Sada Shiva Bhujanga Prayata Stotram – śrī sāmbasadāśiva bhujaṅga prayāta stōtram


kadā vā viraktiḥ kadā vā subhaktiḥ
kadā vā mahāyōgi saṁsēvya muktiḥ |
hr̥dākāśamadhyē sadā saṁvasantaṁ
sadānandarūpaṁ śivaṁ sāmbamīḍē || 1 ||

sudhīrājahaṁsaiḥ supuṇyāvataṁsaiḥ
suraśrī samētaiḥ sadācārapūtaiḥ |
adōṣaiḥ surudrākṣabhūṣāviśēṣai-
-radīnairvibhūtyaṅgarāgōjjvalāṅgaiḥ || 2 ||

śivadhyānasaṁsakta śuddhāntaraṅgaiḥ
mahāśaivapañcākṣarī mantrasiddhaiḥ |
tamō mōcakai rēcakaiḥ pūrakādyaiḥ
samuddīpitādhāra mukhyābjaṣaṭkaiḥ || 3 ||

haṭhallambikā rājayōga prabhāvā-
-lluṭhatkuṇḍalī vyakta muktāvakāśām |
sahasrārapadmasthitāṁ pāravārāṁ
sudhāmādhurīṁ sādhurītyā pibadbhiḥ || 4 ||

sadānanda kandairmahāyōgibr̥ndaiḥ
sadāsēvyamānaṁ samujjr̥mbhamāṇam |
mahāpuṇyapākē punaḥpuṇḍarīkē
sadā saṁvasantaṁ cidānandarūpam || 5 ||

taṭitpuñja cañcajjaṭājūṭa vāṭī
naṭajjahnukanyā taṭinyā samētam |
mahānargha māṇikya kōṭīrahīra
prabhāpūritārdhēndurēkhāvataṁsam || 6 ||

phaṇābhr̥nmaṇī kuṇḍalālōlakarṇa
dvayī cārutā darpaṇādgaṇḍabhāgam |
sunētrālikaṁ sādara bhrūvilāsaṁ
samandasmitā:’:’syāravindaṁ śrayantam || 7 ||

lasatpīvarāṁsadvayaṁ nīlakaṇṭhaṁ
mahōrassthalaṁ sūkṣma madhyapradēśam |
validyōtamānōdaraṁ divyanābhiṁ
kuṭhāraiṇa śābāñcitābhyāṁ karābhyām || 8 ||

mukhābjaiḥ stuvantaṁ karābjairnamantaṁ
vidhiṁ mānayantaṁ munīnlālayantam |
gaṇānpōṣayantaṁ mr̥dūktīrvadantaṁ
guhaṁ caikadantaṁ karēṇa spr̥śantam || 9 ||

mahādēvamantarbhajē:’haṁ bhajē:’haṁ
sadā pārvatīśaṁ bhajē:’haṁ bhajē:’ham |
sadānandarūpaṁ bhajē:’haṁ bhajē:’haṁ
cidānandarūpaṁ bhajē:’haṁ bhajē:’ham || 10 ||

bhujaṅgaprayātastavaṁ sāmbamūrtē-
-rimaṁ dhyānagamyaṁ tadēkāgracittaḥ |
paṭhēdyaḥ subhaktaḥ samarthaḥ kr̥tārthaḥ
sadā tasya sākṣātprasannaḥ śivaḥ syāt || 11 ||

iti śrīśaṅkarabhagavatpāda viracitaṁ śrī sāmbasadāśivabhujaṅgaprayāta stōtram ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed