Shirdi Sai Afternoon Aarathi – madhyāhna ārati


1| ghēvuni pañcāratī karū bābāñcī āratī
karū sāyisī āratī karū bābānsī āratī || 1 ||

uṭhā uṭhā hō bāndhava ōvālū haramādhava
sāyīramādhava ōvālū haramādhava || 2 ||

karūnīyā sthiramana pāhu gaṁbhīra hē dhyāna
sāyicē hēdhyāna pāhu gaṁbhīra hēdhyāna || 3 ||

kr̥ṣṇanādhā dattasāyi jaḍō citta tujhē pāyī
citta bābā pāyī jaḍō citta tujhē pāyī || 4 ||

2| ārati sāyibābā saukhya dātāra jīvā |
caraṇarajatāli dyāvā dāsāṁ visāva bhaktāṁ visāvā || ārati sāyibābā ||

jālūniyā ānaṅga svasvarūpī rāhē daṅga |
mumukṣa janadāvī nijaḍōlā śrīraṅga ḍōlā śrīraṅga || ārati sāyibābā ||

jayā manī jaisā bhāva tayā taisā anubhava |
dāvisi dayā ghanā aisi tujhīhī māva tujhīhī māva || ārati sāyibābā ||

tumacē nāma dhyātā harē saṁskr̥ti vyadhā |
agādha tavakaraṇi mārga dāvisī ānāthā dāvisī ānāthā || ārati sāyibābā ||

kaliyugi avatāra saguṇa parabrahmā sācāra |
avatīrṇa jhālāsē svāmī dattadigambara dattadigambara || ārati sāyibābā ||

āṭhā divasā guruvārī bhaktakarīti vārī |
prabhupada mahāvayā bhavabhaya nivārī bhaya nivārī || ārati sāyibābā ||

mājhā nijadravya ṭhēvā tava caraṇa raja sēvā |
māgaṇē hēci ātā tumhā dēvādhidēvā dēvādhidēvā || ārati sāyibābā ||

icchitā dīnacātaka nirmalatōya nijasūkha |
pājavē mādhavāya saṁbhāla apulībāka apulībāka ||

ārati sāyibābā saukhyadā tārā jīvā
caraṇā rajatāli dyāvā dāsāṁ visāva bhaktāṁ visāvā || ārati sāyibābā ||

3| jayadēva jayadēva dattā avadhūtā ō sāyi avadhūtā |
jōḍuni karatavacaraṇī ṭhēvītō mādhā jayadēva jayadēva ||

avatarasi tū yētā dharmāstē glānī
nāstīkānāhī tū lāvisi nijabhajanī
dāvisi nānālīlā asaṅkhyarūpānī
harisī dīnāṁ cē tū saṅkaṭa dinarajanī || 1

jayadēva jayadēva dattā avadhūtā ō sāyi avadhūtā |
jōḍuni karatavacaraṇī ṭhēvītō mādhā jayadēva jayadēva ||

yavana svarūpi ēkyā darśana tvādidhalē
samśaya nirasuniyā tadvaitā ghālavilē
gōpīcandā manda tvān-cī uddarilē
mōmina vamśī janmunī lōkā tāriyalē || 2

jayadēva jayadēva dattā avadhūtā ō sāyi avadhūtā |
jōḍuni karatavacaraṇī ṭhēvītō mādhā jayadēva jayadēva ||

bhēdana tattvī hindūyavanāna cā kāhī
dāvāyāsi jhālā punarapi naradēhi
pāhasi prēmānēna tū hindū yavanāhi
dāvisi ātmātvānē vẏāpaka hā sāyī || 3

jayadēva jayadēva dattā avadhūtā ō sāyi avadhūtā |
jōḍuni karatavacaraṇī ṭhēvītō mādhā jayadēva jayadēva ||

dēvā sāyinātha tvatpadanata hvānē
paramāyāmōhita janamōcana jhaṇi hvāvē
tvatkr̥payā sakalāna cē saṅkaṭa nirasāvē
dēśila taridētvadruśa kr̥ṣṇānē gāvē || 4

jayadēva jayadēva dattā avadhūtā ō sāyi avadhūtā |
jōḍuni karatavacaraṇī ṭhēvītō mādhā jayadēva jayadēva ||

4| śiriḍi mājhē paṇḍarapura sāyibābā ramāvara
bābā ramāvara sāyibābā ramāvara
śuddha bhakti candra bhāgā bhāva puṇḍalīka jāgā
puṇḍalīka jāgā bhāva puṇḍalīka jāgā
yāhō yāhō avaghē jana karū bābānsī vandana
sāyisī vandana karu bābānsī vandana
gaṇūhmaṇē bābā sāyi dāva pāva mājhē āyī
pāva mājhē āyī dāva pāva mājhē āyī |

5| ghālīna lōṭāṅgaṇa vandīna caraṇa
ḍōlyāni pāhīna rūpa tujhē
prēmē āliṅgana ānandē pūjīna
bhāvē ōvālina hmaṇēnamā ||

tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca sakhā tvamēva
tvamēva vidyā draviṇaṁ tvamēva
tvamēva sarvaṁ mama dēva dēva ||

kāyēna vācā manasēndriyairvā
buddhyātmanā vā prakr̥ti svabhāvata |
karōmi yadyatsakalaṁ parasmai
nārāyaṇāyēti samarpayāmi ||

acyutaṁ kēśavaṁ rāmanārāyaṇaṁ
kr̥ṣṇa dāmōdaraṁ vāsudēvaṁ hariṁ
śrīdharaṁ mādhavaṁ gōpikāvallabhaṁ
jānakīnāyakaṁ rāmacandraṁ bhajē ||

harē rāma harē rāma rāma rāma harēharē |
harē kr̥ṣṇa harē kr̥ṣṇa kr̥ṣṇa kr̥ṣṇa harē harē ||

śrī gurudēvadatta
6| hariḥ ōṁ
yajñēna yajñamayajanta dēvā-
stānidharmāṇī pradhamānyāsana |
tēhanākaṁ mahimānaḥ sacanta
yatrapūrvē sādhyāssanti dēvāḥ |

ōṁ rājādhirājāya prasahya sāhinē
namō vayaṁ vaiśravaṇāya kurmahē
samē kāmāna kāma kāmāya mahyaṁ
kāmēśvarō vai śravaṇōdadhātu
kubērāya vaiśravaṇāẏa mahārājāya namaḥ

ōṁ svasti sāmrājyaṁ bhōjyaṁ
svārājyaṁ vairājyaṁ pāramēṣṭhyaṁ rājyaṁ
mahārājyamādhipatyamayaṁ samantaparyā
īśyāssārvabhōm̐assārvāyuṣāna
tādā padārthāta pr̥dhivyai samudraparyantāyāḥ
ēkarālliti tadapẏēṣa ślōkō bhigitō marutaḥ
parivēṣṭārō maruttasyāvasana gr̥hē
āvikṣatasya kāma prēra viśvēdēvāḥ sabhāsada iti ||

śrī nārāyaṇa vāsudēvāya saccidānanda
sadguru sāyinātha maharāja kī jai |

7| anantā tulātē kasērē stavāvē
anantā tulātē kasērē namāvē
anantā mukhāñcā śiṇē śēṣagātā
namaskāra sāṣṭāṅga śrīsāyināthā |

smarāvē manī tvatpadā nityabhāvē
urāvētarī bhakti sāṭhī svabhāvē
tarāvē jagā tārunī māyatātā
namaskāra sāṣṭāṅga śrīsāyināthā |

vasē jō sadā dāvayā santalīlā
disē ājña lōkāna parījō janālā
parī antarī jñāna kaivalyadātā
namaskāra sāṣṭāṅga śrīsāyināthā |

bharālādhalā janmahā mānavācā
narāsārthakā sādhanībhūta sāca
dharū sāyi prēmagalāyā ahantā
namaskāra sāṣṭāṅga śrīsāyināthā |

dharāvē karīsāna alpajñabālā
karāvē āmhādhanya cumbō nigālā
mukhī ghāla prēmē kharā grāsa atā
namaskāra sāṣṭāṅga śrīsāyināthā |

surādīka jāñcyā padā vanditātī
śukādīka jāntē samānatvadētī
prayāgādi tīrdhē padī namrahōtā
namaskāra sāṣṭāṅga śrīsāyināthā |

tujhyā jyā padā pāhatā gōpabālī
sadāraṅgalī citsvarūpī milālī
karī rāsakrīḍā savē kr̥ṣṇanāthā
namaskāra sāṣṭāṅga śrīsāyināthā |

tulāmāgatō māgaṇē ēkadhyāvē
karājōḍitō dīna atyanta bhāvē
bhavī mōhanīrāja hātāri ātā
namaskāra sāṣṭāṅga śrīsāyināthā |

8| ai sāyēībā sāyidigambarā|
akṣayarūpa avatārā sarvahi vẏāpaka tū śr̥tisārā
anasūyātri kumārā bābāyē ībā |

kāśīsnānajapa pratidivasi kōlhāpura bhikṣēsi
nirmala nadituṅgā jalaprāsī nidrā māhura dēśī || ai sāyēībā ||

jhōlīlōmbatasē vāma karī triśūla ḍhamarūdhārī
bhaktā varadā sadā sukhakārī dēśila muktīcārī || ai sāyēībā ||

pāyī pādukā japamālā kamaṇḍalū mr̥gachālā |
dhāraṇakari śībā nāgajaṭā mukula śōbhatō mādā || ai sāyēībā ||

tatpara tujhyāyā jēdhyānī akṣayatyāñcē sadanī
lakṣmīvāsakarī dinarajanī rakṣasi saṅkaṭavāruni || ai sāyēībā ||

yā paridhyāna tujhē gururāyā dr̥śyakarī nayanāya |
pūrṇānanda sukhē hī kāyā lāvisi hariguṇa gāyā ||

ai sāyēībā sāyidigambarā|
akṣayarūpa avatārā sarvahi vẏāpaka tū śr̥tisārā
anasūyātri kumārā bābāyē ībā |

9| sadāsatsvarūpaṁ cidānandakandaṁ
jagatsaṁbhavasthānasaṁhāra hētuma ||

svabhaktēcchayā mānuṣaṁ darśayantaṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 1 ||

bhavadhvānta vidhvaṁsa mārtāṇḍa mīḍyaṁ
manōvāgatītaṁ munirdhyāna gamyama ||

jagadvyāpakaṁ nirmalaṁ nirguṇaṁ tvāṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 2 ||

bhavāmbōdhimagnārthitānāṁ janānāṁ
svapādāśritānāṁ svabhakti priyāṇāma ||

samuddhāraṇārdhaṁ kalau saṁbhavaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 3 ||

sadā nimbavr̥kṣasya mūlādhivāsāta
sudhāsrāviṇaṁ tiktamapya priyantama
taruṁ kalpavr̥kṣādhikaṁ sādhayantaṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 4 ||

sadā kalpavr̥kṣasya tasyādhimūlē
bhavadbhāvabuddhyā saparyādi sēvāma
nr̥ṇāṅkurvatāṁ bhuktimuktipradaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 5 ||

anēkā śr̥tā tarkyalīlāvilāsai
samāviṣkr̥tēśāna bhāsvatprabhāvama ||

ahaṁbhāvahīnaṁ prasannātmabhāvaṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 6 ||

satāṁ viśramārāmamēvābhirāmaṁ
sadā sajjanaissaṁstutaṁ sannamadbhiḥ
janāmōdadaṁ bhaktabhadrapradaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 7 ||

ajanmādyamēkaṁ parabrahma sākṣāta
svayaṁ saṁbhavaṁ rāmamēvāvatīrṇama ||

bhavaddarśanātsampunītaḥ prabhō:’haṁ
namāmīśvaraṁ sadguruṁ sāyināthama || || 8 ||

śrī sāyīśa kr̥pānidhē:’khilanr̥ṇāṁ sarvārtha siddhiprada
yuṣmatpādarajaḥ prabhāvamatulaṁ dhātāpi vaktākṣamaḥ ||

sadbhaktyāśśaraṇaṁ kr̥tāñjalipuṭassamprāptitōsmi prabhō
śrīmatsāyiparēśapādakamalā nā:’nyaccharaṇyaṁ mama || 9 ||

sāyi rūpadhara rāghavōttamaṁ
bhaktakāma vibhuda drumaṁ prabhuma
māyayōpahata cittaśuddhayē
cintayāmyamaharniśaṁ mudā || 10 ||

śaratsudhāmśu pratimaṁ prakāśaṁ
kr̥pātapatraṁ tavasāyinātha |
tvadīya pādābja samāśritānāṁ
svacchāyayā tāpamapākarōtu || || 11 ||

upāsanā daivata sāyinātha |
stavairmayōpāsani nāstutastvaṁ
ramēnmanōmē tavapādayugmē
bhr̥ṅgō yathābjē makarandalubdhaḥ || 12 ||

anēka janmārjita pāpasaṅkṣayō
bhavēdbhavatpāda sarōja darśanāta |
kṣamasva sarvānaparādha puñjakāna
prasīda sāyīśa sadgurō dayānidhē || 13 ||

śrī sāyinātha caraṇāmr̥ta pūrṇa cittā-
-stvatpādasēvanaratāssatatañca bhaktyā |
saṁsāra janyaduritau dhavinirgatāstē
kaivalyadhāma paramaṁ samavāpnuvanti || 14 ||

stōtramētatpaṭhēdbhaktyā yō narastanmanāssadā |
sadgurōssāyināthasya kr̥pāpātraṁ bhavēddhr̥vama || 15 ||

10| karacaraṇakr̥taṁ vākkāyajaṁ karmajaṁ vā
śravaṇa nayanajaṁ vā mānasaṁ vā:’parādhama ||

vihitamavihitaṁ vā sarvamētata kṣamasva
jaya jaya karuṇābdhē śrī prabhō sāyinātha ||

śrī saccidānaṁfda sadguru sāyīnātha maharāja kī jai |

rājādhirāja yōgirāja parabrahma sāyinātha mahārāja
śrī saccidānanda sadguru sāyinātha maharāja kī jai |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed