Bilva Ashttotara Shatanama Stotram – bilvāṣṭōttaraśatanāma stōtram


tridalaṁ triguṇākāraṁ trinētraṁ ca triyāyudham |
trijanma pāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 1 ||

triśākhaiḥ bilvapatraiśca acchidraiḥ kōmalaiḥ śubhaiḥ |
tava pūjāṁ kariṣyāmi ēkabilvaṁ śivārpaṇam || 2 ||

sarvatrailōkyakartāraṁ sarvatrailōkyapālanam |
sarvatrailōkyahartāraṁ ēkabilvaṁ śivārpaṇam || 3 ||

nāgādhirājavalayaṁ nāgahārēṇa bhūṣitam |
nāgakuṇḍalasamyuktaṁ ēkabilvaṁ śivārpaṇam || 4 ||

akṣamālādharaṁ rudraṁ pārvatīpriyavallabham |
candraśēkharamīśānaṁ ēkabilvaṁ śivārpaṇam || 5 ||

trilōcanaṁ daśabhujaṁ durgādēhārdhadhāriṇam |
vibhūtyabhyarcitaṁ dēvaṁ ēkabilvaṁ śivārpaṇam || 6 ||

triśūladhāriṇaṁ dēvaṁ nāgābharaṇasundaram |
candraśēkharamīśānaṁ ēkabilvaṁ śivārpaṇam || 7 ||

gaṅgādharāmbikānāthaṁ phaṇikuṇḍalamaṇḍitam |
kālakālaṁ girīśaṁ ca ēkabilvaṁ śivārpaṇam || 8 ||

śuddhasphaṭika saṅkāśaṁ śitikaṇṭhaṁ kr̥pānidhim |
sarvēśvaraṁ sadāśāntaṁ ēkabilvaṁ śivārpaṇam || 9 ||

saccidānandarūpaṁ ca parānandamayaṁ śivam |
vāgīśvaraṁ cidākāśaṁ ēkabilvaṁ śivārpaṇam || 10 ||

śipiviṣṭaṁ sahasrākṣaṁ kailāsācalavāsinam |
hiraṇyabāhuṁ sēnānyaṁ ēkabilvaṁ śivārpaṇam || 11 ||

aruṇaṁ vāmanaṁ tāraṁ vāstavyaṁ caiva vāstavam |
jyēṣṭaṁ kaniṣṭhaṁ gaurīśaṁ ēkabilvaṁ śivārpaṇam || 12 ||

harikēśaṁ sanandīśaṁ uccairghōṣaṁ sanātanam |
aghōrarūpakaṁ kumbhaṁ ēkabilvaṁ śivārpaṇam || 13 ||

pūrvajāvarajaṁ yāmyaṁ sūkṣmaṁ taskaranāyakam |
nīlakaṇṭhaṁ jaghanyaṁ ca ēkabilvaṁ śivārpaṇam || 14 ||

surāśrayaṁ viṣaharaṁ varmiṇaṁ ca varūdhinam
mahāsēnaṁ mahāvīraṁ ēkabilvaṁ śivārpaṇam || 15 ||

kumāraṁ kuśalaṁ kūpyaṁ vadānyaṁ ca mahāratham |
tauryātauryaṁ ca dēvyaṁ ca ēkabilvaṁ śivārpaṇam || 16 ||

daśakarṇaṁ lalāṭākṣaṁ pañcavaktraṁ sadāśivam |
aśēṣapāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 17 ||

nīlakaṇṭhaṁ jagadvandyaṁ dīnanāthaṁ mahēśvaram |
mahāpāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 18 ||

cūḍāmaṇīkr̥tavibhuṁ valayīkr̥tavāsukim |
kailāsavāsinaṁ bhīmaṁ ēkabilvaṁ śivārpaṇam || 19 ||

karpūrakundadhavalaṁ narakārṇavatārakam |
karuṇāmr̥tasindhuṁ ca ēkabilvaṁ śivārpaṇam || 20 ||

mahādēvaṁ mahātmānaṁ bhujaṅgādhipakaṅkaṇam |
mahāpāpaharaṁ dēvaṁ ēkabilvaṁ śivārpaṇam || 21 ||

bhūtēśaṁ khaṇḍaparaśuṁ vāmadēvaṁ pinākinam |
vāmē śaktidharaṁ śrēṣṭhaṁ ēkabilvaṁ śivārpaṇam || 22 ||

phālēkṣaṇaṁ virūpākṣaṁ śrīkaṇṭhaṁ bhaktavatsalam |
nīlalōhitakhaṭvāṅgaṁ ēkabilvaṁ śivārpaṇam || 23 ||

kailāsavāsinaṁ bhīmaṁ kaṭhōraṁ tripurāntakam |
vr̥ṣāṅkaṁ vr̥ṣabhārūḍhaṁ ēkabilvaṁ śivārpaṇam || 24 ||

sāmapriyaṁ sarvamayaṁ bhasmōddhūlitavigraham |
mr̥tyuñjayaṁ lōkanāthaṁ ēkabilvaṁ śivārpaṇam || 25 ||

dāridryaduḥkhaharaṇaṁ ravicandrānalēkṣaṇam |
mr̥gapāṇiṁ candramauliṁ ēkabilvaṁ śivārpaṇam || 26 ||

sarvalōkabhayākāraṁ sarvalōkaikasākṣiṇam |
nirmalaṁ nirguṇākāraṁ ēkabilvaṁ śivārpaṇam || 27 ||

sarvatattvātmakaṁ sāmbaṁ sarvatattvavidūrakam |
sarvatattvasvarūpaṁ ca ēkabilvaṁ śivārpaṇam || 28 ||

sarvalōkaguruṁ sthāṇuṁ sarvalōkavarapradam |
sarvalōkaikanētraṁ ca ēkabilvaṁ śivārpaṇam || 29 ||

manmathōddharaṇaṁ śaivaṁ bhavabhargaṁ parātmakam |
kamalāpriyapūjyaṁ ca ēkabilvaṁ śivārpaṇam || 30 ||

tējōmayaṁ mahābhīmaṁ umēśaṁ bhasmalēpanam |
bhavarōgavināśaṁ ca ēkabilvaṁ śivārpaṇam || 31 ||

svargāpavargaphaladaṁ raghunāthavarapradam |
nagarājasutākāntaṁ ēkabilvaṁ śivārpaṇam || 32 ||

mañjīrapādayugalaṁ śubhalakṣaṇalakṣitam |
phaṇirājavirājaṁ ca ēkabilvaṁ śivārpaṇam || 33 ||

nirāmayaṁ nirādhāraṁ nissaṅgaṁ niṣprapañcakam |
tējōrūpaṁ mahāraudraṁ ēkabilvaṁ śivārpaṇam || 34 ||

sarvalōkaikapitaraṁ sarvalōkaikamātaram |
sarvalōkaikanāthaṁ ca ēkabilvaṁ śivārpaṇam || 35 ||

citrāmbaraṁ nirābhāsaṁ vr̥ṣabhēśvaravāhanam |
nīlagrīvaṁ caturvaktraṁ ēkabilvaṁ śivārpaṇam || 36 ||

ratnakañcukaratnēśaṁ ratnakuṇḍalamaṇḍitam |
navaratnakirīṭaṁ ca ēkabilvaṁ śivārpaṇam || 37 ||

divyaratnāṅgulīsvarṇaṁ kaṇṭhābharaṇabhūṣitam |
nānāratnamaṇimayaṁ ēkabilvaṁ śivārpaṇam || 38 ||

ratnāṅgulīyavilasatkaraśākhānakhaprabham |
bhaktamānasagēhaṁ ca ēkabilvaṁ śivārpaṇam || 39 ||

vāmāṅgabhāgavilasadambikāvīkṣaṇapriyam |
puṇḍarīkanibhākṣaṁ ca ēkabilvaṁ śivārpaṇam || 40 ||

sampūrṇakāmadaṁ saukhyaṁ bhaktēṣṭaphalakāraṇam |
saubhāgyadaṁ hitakaraṁ ēkabilvaṁ śivārpaṇam || 41 ||

nānāśāstraguṇōpētaṁ sphuranmaṅgala vigraham |
vidyāvibhēdarahitaṁ ēkabilvaṁ śivārpaṇam || 42 ||

apramēyaguṇādhāraṁ vēdakr̥drūpavigraham |
dharmādharmapravr̥ttaṁ ca ēkabilvaṁ śivārpaṇam || 43 ||

gaurīvilāsasadanaṁ jīvajīvapitāmaham |
kalpāntabhairavaṁ śubhraṁ ēkabilvaṁ śivārpaṇam || 44 ||

sukhadaṁ sukhanāśaṁ ca duḥkhadaṁ duḥkhanāśanam |
duḥkhāvatāraṁ bhadraṁ ca ēkabilvaṁ śivārpaṇam || 45 ||

sukharūpaṁ rūpanāśaṁ sarvadharmaphalapradam |
atīndriyaṁ mahāmāyaṁ ēkabilvaṁ śivārpaṇam || 46 ||

sarvapakṣimr̥gākāraṁ sarvapakṣimr̥gādhipam |
sarvapakṣimr̥gādhāraṁ ēkabilvaṁ śivārpaṇam || 47 ||

jīvādhyakṣaṁ jīvavandyaṁ jīvaṁ jīvanarakṣakam |
jīvakr̥jjīvaharaṇaṁ ēkabilvaṁ śivārpaṇam || 48 ||

viśvātmānaṁ viśvavandyaṁ vajrātmā vajrahastakam |
vajrēśaṁ vajrabhūṣaṁ ca ēkabilvaṁ śivārpaṇam || 49 ||

gaṇādhipaṁ gaṇādhyakṣaṁ pralayānalanāśakam |
jitēndriyaṁ vīrabhadraṁ ēkabilvaṁ śivārpaṇam || 50 ||

tryambakaṁ mr̥ḍaṁ śūraṁ ariṣaḍvarganāśakam |
digambaraṁ kṣōbhanāśaṁ ēkabilvaṁ śivārpaṇam || 51 ||

kundēnduśaṅkhadhavalaṁ bhaganētrabhidujjvalam |
kālāgnirudraṁ sarvajñaṁ ēkabilvaṁ śivārpaṇam || 52 ||

kambugrīvaṁ kambukaṇṭhaṁ dhairyadaṁ dhairyavardhakam |
śārdūlacarmavasanaṁ ēkabilvaṁ śivārpaṇam || 53 ||

jagadutpattihētuṁ ca jagatpralayakāraṇam |
pūrṇānandasvarūpaṁ ca ēkabilvaṁ śivārpaṇam || 54 ||

sargakēśaṁ mahattējaṁ puṇyaśravaṇakīrtanam |
brahmāṇḍanāyakaṁ tāraṁ ēkabilvaṁ śivārpaṇam || 55 ||

mandāramūlanilayaṁ mandārakusumapriyam |
br̥ndārakapriyataraṁ ēkabilvaṁ śivārpaṇam || 56 ||

mahēndriyaṁ mahābāhuṁ viśvāsaparipūrakam |
sulabhāsulabhaṁ labhyaṁ ēkabilvaṁ śivārpaṇam || 57 ||

bījādhāraṁ bījarūpaṁ nirbījaṁ bījavr̥ddhidam |
parēśaṁ bījanāśaṁ ca ēkabilvaṁ śivārpaṇam || 58 ||

yugākāraṁ yugādhīśaṁ yugakr̥dyuganāśakam |
parēśaṁ bījanāśaṁ ca ēkabilvaṁ śivārpaṇam || 59 ||

dhūrjaṭiṁ piṅgalajaṭaṁ jaṭāmaṇḍalamaṇḍitam |
karpūragauraṁ gaurīśaṁ ēkabilvaṁ śivārpaṇam || 60 ||

surāvāsaṁ janāvāsaṁ yōgīśaṁ yōgipuṅgavam |
yōgadaṁ yōgināṁ siṁhaṁ ēkabilvaṁ śivārpaṇam || 61 ||

uttamānuttamaṁ tattvaṁ andhakāsurasūdanam |
bhaktakalpadrumastōmaṁ ēkabilvaṁ śivārpaṇam || 62 ||

vicitramālyavasanaṁ divyacandanacarcitam |
viṣṇubrahmādi vandyaṁ ca ēkabilvaṁ śivārpaṇam || 63 ||

kumāraṁ pitaraṁ dēvaṁ śritacandrakalānidhim |
brahmaśatruṁ jaganmitraṁ ēkabilvaṁ śivārpaṇam || 64 ||

lāvaṇyamadhurākāraṁ karuṇārasavāradhim |
bhruvōrmadhyē sahasrārciṁ ēkabilvaṁ śivārpaṇam || 65 ||

jaṭādharaṁ pāvakākṣaṁ vr̥kṣēśaṁ bhūmināyakam |
kāmadaṁ sarvadāgamyaṁ ēkabilvaṁ śivārpaṇam || 66 ||

śivaṁ śāntaṁ umānāthaṁ mahādhyānaparāyaṇam |
jñānapradaṁ kr̥ttivāsaṁ ēkabilvaṁ śivārpaṇam || 67 ||

vāsukyuragahāraṁ ca lōkānugrahakāraṇam |
jñānapradaṁ kr̥ttivāsaṁ ēkabilvaṁ śivārpaṇam || 68 ||

śaśāṅkadhāriṇaṁ bhargaṁ sarvalōkaikaśaṅkaram |
śuddhaṁ ca śāśvataṁ nityaṁ ēkabilvaṁ śivārpaṇam || 69 ||

śaraṇāgatadīnārtaparitrāṇaparāyaṇam |
gambhīraṁ ca vaṣaṭkāraṁ ēkabilvaṁ śivārpaṇam || 70 ||

bhōktāraṁ bhōjanaṁ bhōjyaṁ jētāraṁ jitamānasam |
karaṇaṁ kāraṇaṁ jiṣṇuṁ ēkabilvaṁ śivārpaṇam || 71 ||

kṣētrajñaṁ kṣētrapālaṁ ca parārdhaikaprayōjanam |
vyōmakēśaṁ bhīmavēṣaṁ ēkabilvaṁ śivārpaṇam || 72 ||

bhavaghnaṁ taruṇōpētaṁ kṣōdiṣṭaṁ yamanāśakam |
hiraṇyagarbhaṁ hēmāṅgaṁ ēkabilvaṁ śivārpaṇam || 73 ||

dakṣaṁ cāmuṇḍajanakaṁ mōkṣadaṁ mōkṣakāraṇaṁ |
hiraṇyadaṁ hēmarūpaṁ ēkabilvaṁ śivārpaṇam || 74 ||

mahāśmaśānanilayaṁ pracchannasphaṭikaprabham |
vēdāsyaṁ vēdarūpaṁ ca ēkabilvaṁ śivārpaṇam || 75 ||

sthiraṁ dharmaṁ umānāthaṁ brahmaṇyaṁ cāśrayaṁ vibhum |
jagannivāsaṁ prathamaṁ ēkabilvaṁ śivārpaṇam || 76 ||

rudrākṣamālābharaṇaṁ rudrākṣapriyavatsalam |
rudrākṣabhaktasaṁstōmaṁ ēkabilvaṁ śivārpaṇam || 77 ||

phaṇīndravilasatkaṇṭhaṁ bhujaṅgābharaṇapriyam |
dakṣādhvaravināśaṁ ca ēkabilvaṁ śivārpaṇam || 78 ||

nāgēndravilasatkarṇaṁ mahīndravalayāvr̥tam |
munivandyaṁ muniśrēṣṭhaṁ ēkabilvaṁ śivārpaṇam || 79 ||

mr̥gēndracarmavasanaṁ munīnāmēkajīvanam |
sarvadēvādipūjyaṁ ca ēkabilvaṁ śivārpaṇam || 80 ||

nidhanēśaṁ dhanādhīśaṁ apamr̥tyuvināśanam |
liṅgamūrtimaliṅgātmaṁ ēkabilvaṁ śivārpaṇam || 81 ||

bhaktakalyāṇadaṁ vyastaṁ vēdavēdāntasaṁstutam |
kalpakr̥tkalpanāśaṁ ca ēkabilvaṁ śivārpaṇam || 82 ||

ghōrapātakadāvāgniṁ janmakarmavivarjitam |
kapālamālābharaṇaṁ ēkabilvaṁ śivārpaṇam || 83 ||

mātaṅgacarmavasanaṁ virāḍrūpavidārakam |
viṣṇukrāntamanantaṁ ca ēkabilvaṁ śivārpaṇam || 84 ||

yajñakarmaphalādhyakṣaṁ yajñavighnavināśakam |
yajñēśaṁ yajñabhōktāraṁ ēkabilvaṁ śivārpaṇam || 85 ||

kālādhīśaṁ trikālajñaṁ duṣṭanigrahakārakam |
yōgimānasapūjyaṁ ca ēkabilvaṁ śivārpaṇam || 86 ||

mahōnnatamahākāyaṁ mahōdaramahābhujam |
mahāvaktraṁ mahāvr̥ddhaṁ ēkabilvaṁ śivārpaṇam || 87 ||

sunētraṁ sulalāṭaṁ ca sarvabhīmaparākramam |
mahēśvaraṁ śivataraṁ ēkabilvaṁ śivārpaṇam || 88 ||

samastajagadādhāraṁ samastaguṇasāgaram |
satyaṁ satyaguṇōpētaṁ ēkabilvaṁ śivārpaṇam || 89 ||

māghakr̥ṣṇacaturdaśyāṁ pūjārthaṁ ca jagadgurōḥ |
durlabhaṁ sarvadēvānāṁ ēkabilvaṁ śivārpaṇam || 90 ||

tatrāpi durlabhaṁ manyēt nabhōmāsēnduvāsarē |
pradōṣakālē pūjāyāṁ ēkabilvaṁ śivārpaṇam || 91 ||

taṭākaṁ dhananikṣēpaṁ brahmasthāpyaṁ śivālayam |
kōṭikanyāmahādānaṁ ēkabilvaṁ śivārpaṇam || 92 ||

darśanaṁ bilvavr̥kṣasya sparśanaṁ pāpanāśanam |
aghōrapāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 93 ||

tulasī bilva nirguṇḍī jambīrāmalakaṁ tathā |
pañcabilvamiti khyātaṁ ēkabilvaṁ śivārpaṇam || 94 ||

akhaṇḍabilvapatraiśca pūjayēnnandikēśvaram |
mucyatē sarvapāpēbhyaḥ ēkabilvaṁ śivārpaṇam || 95 ||

sālaṅkr̥tā śatāvr̥ttā kanyākōṭisahasrakam |
sāmrājyapr̥thvīdānaṁ ca ēkabilvaṁ śivārpaṇam || 96 ||

dantyaśvakōṭidānāni aśvamēdhasahasrakam |
savatsadhēnudānāni ēkabilvaṁ śivārpaṇam || 97 ||

caturvēdasahasrāṇi bhāratādipurāṇakam |
sāmrājyapr̥thvīdānaṁ ca ēkabilvaṁ śivārpaṇam || 98 ||

sarvaratnamayaṁ mēruṁ kāñcanaṁ divyavastrakam |
tulābhāgaṁ śatāvartaṁ ēkabilvaṁ śivārpaṇam || 99 ||

aṣṭōttaraśśataṁ bilvaṁ yō:’rcayēlliṅgamastakē |
atharvōktaṁ vadēdyastu ēkabilvaṁ śivārpaṇam || 100 ||

kāśīkṣētranivāsaṁ ca kālabhairavadarśanam |
aghōrapāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 101 ||

aṣṭōttaraśataślōkaiḥ stōtrādyaiḥ pūjayēdyathā |
trisandhyaṁ mōkṣamāpnōti ēkabilvaṁ śivārpaṇam || 102 ||

dantikōṭisahasrāṇāṁ bhūḥ hiraṇyasahasrakam |
sarvakratumayaṁ puṇyaṁ ēkabilvaṁ śivārpaṇam || 103 ||

putrapautrādikaṁ bhōgaṁ bhuktvā cātra yathēpsitam |
antē ca śivasāyujyaṁ ēkabilvaṁ śivārpaṇam || 104 ||

viprakōṭisahasrāṇāṁ vittadānāśca yatphalam |
tatphalaṁ prāpnuyātsatyaṁ ēkabilvaṁ śivārpaṇam || 105 ||

tvannāmakīrtanaṁ tattvaṁ tavapādāmbu yaḥ pibēt |
jīvanmuktōbhavēnnityaṁ ēkabilvaṁ śivārpaṇam || 106 ||

anēkadānaphaladaṁ anantasukr̥tādikam |
tīrthayātrākhilaṁ puṇyaṁ ēkabilvaṁ śivārpaṇam || 107 ||

tvaṁ māṁ pālaya sarvatra padadhyānakr̥taṁ tava |
bhavanaṁ śāṅkaraṁ nityaṁ ēkabilvaṁ śivārpaṇam || 108 ||

umayāsahitaṁ dēvaṁ savāhanagaṇaṁ śivam |
bhasmānuliptasarvāṅgaṁ ēkabilvaṁ śivārpaṇam || 109 ||

sālagrāmasahasrāṇi viprāṇāṁ śatakōṭikam |
yajñakōṭisahasrāṇi ēkabilvaṁ śivārpaṇam || 110 ||

ajñānēna kr̥taṁ pāpaṁ jñānēnāpi kr̥taṁ ca yat |
tatsarvaṁ nāśamāyātu ēkabilvaṁ śivārpaṇam || 111 ||

ēkaikabilvapatrēṇa kōṭiyajñaphalaṁ bhavēt |
mahādēvasya pūjārthaṁ ēkabilvaṁ śivārpaṇam || 112 ||

amr̥tōdbhavavr̥kṣasya mahādēvapriyasya ca |
mucyantē kaṇṭakāghātāt kaṇṭakēbhyō hi mānavāḥ || 113 ||

ēkakālē paṭhēnnityaṁ sarvaśatrunivāraṇam |
dvikālē ca paṭhēnnityaṁ manōrathaphalapradam |
trikālē ca paṭhēnnityaṁ āyurvardhyō dhanapradam |
acirātkāryasiddhiṁ ca labhatē nātra saṁśayaḥ || 114 ||

ēkakālaṁ dvikālaṁ vā trikālaṁ yaḥ paṭhēnnaraḥ |
lakṣmīprāptiśśivāvāsaḥ śivēna saha mōdatē || 115 ||

kōṭijanmakr̥taṁ pāpaṁ arcanēna vinaśyati |
saptajanmakr̥taṁ pāpaṁ śravaṇēna vinaśyati |
janmāntarakr̥taṁ pāpaṁ paṭhanēna vinaśyati |
divārātrakr̥taṁ pāpaṁ darśanēna vinaśyati |

kṣaṇēkṣaṇēkr̥taṁ pāpaṁ smaraṇēna vinaśyati |
pustakaṁ dhārayēddēhī ārōgyaṁ bhayanāśanam || 116 ||

yēmāmananya śaraṇāssatataṁ varēṇyaṁ |
sampūjayanti navakōmala bilvapatraiḥ |
tē nirguṇā:’pi guṇāṁ budhayō bhavanti |
vindanti bhaktimanubhukta samasta bhōgāḥ ||

iti bilvāṣṭōttaraśatanāmastōtraṁ sampūrṇam ||


See more śrī śiva stotras for chanting. See more vividha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed